‘प्रकृतिम् ‘इत्यादि वक्ष्यमाणम् अनन्तरपूर्वग्रन्थसम्बन्धि, इत्याशङ्क्य व्यवहितेन सम्बन्धर्थं व्यवहितमनुवदति -
तत्रेति ।
तयोश्च प्रकृत्योः उक्तं भूतकारणत्वम् इत्याह -
एतदिति ।
भूतानामिव प्रकृत्योरपि प्रकृत्यन्तरापेक्षया अनवस्थानात् , न भूतयोनिता, इति शङ्क्ते -
क्षेत्रेति ।
तत्र अकृताभ्यागमादिवारणाय बन्धस्य निदानज्ञानार्थम् आत्मनो विक्रियावत्वादिदोषनिरासार्थं च प्रकृतिपुरुषयोः अनादित्वं क्षेत्रत्वेनोक्तानां प्रकृतिं प्रति विकारभावं च दर्शयति -
अयमर्थ इति ।