श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एवं वेत्ति पुरुषं प्रकृतिं गुणैः सह
सर्वथा वर्तमानोऽपि भूयोऽभिजायते ॥ २३ ॥
ननु, यद्यपि ज्ञानोत्पत्त्यनन्तरं पुनर्जन्माभाव उक्तः, तथापि प्राक् ज्ञानोत्पत्तेः कृतानां कर्मणाम् उत्तरकालभाविनां , यानि अतिक्रान्तानेकजन्मकृतानि तेषां , फलमदत्त्वा नाशो युक्त इति, स्युः त्रीणि जन्मानि, कृतविप्रणाशो हि युक्त इति, यथा फले प्रवृत्तानाम् आरब्धजन्मनां कर्मणाम् कर्मणां विशेषः अवगम्यतेतस्मात् त्रिप्रकाराण्यपि कर्माणि त्रीणि जन्मानि आरभेरन् ; संहतानि वा सर्वाणि एकं जन्म आरभेरन्अन्यथा कृतविनाशे सति सर्वत्र अनाश्वासप्रसङ्गः, शास्त्रानर्थक्यं स्यात्इत्यतः इदमयुक्तमुक्तम् भूयोऽभिजायतेइति ; क्षीयन्ते चास्य कर्माणि’ (मु. उ. २ । २ । ९) ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) तस्य तावदेव चिरम्’ (छा. उ. ६ । १४ । २) इषीकातूलवत् सर्वाणि कर्माणि प्रदूयन्ते’ (छा. उ. ५ । २४ । ३) इत्यादिश्रुतिशतेभ्यः उक्तो विदुषः सर्वकर्मदाहःइहापि उक्तः यथैधांसि’ (भ. गी. ४ । ३७) इत्यादिना सर्वकर्मदाहः, वक्ष्यति उपपत्तेश्चअविद्याकामक्लेशबीजनिमित्तानि हि कर्माणि जन्मान्तराङ्कुरम् आरभन्ते ; इहापि साहङ्काराभिसन्धीनि कर्माणि फलारम्भकाणि, इतराणिइति तत्र तत्र भगवता उक्तम्बीजान्यग्न्युपदग्धानि रोहन्ति यथा पुनःज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः’ (मो. २११ । १७) इति अस्तु तावत् ज्ञानोत्पत्त्युत्तरकालकृतानां कर्मणां ज्ञानेन दाहः ज्ञानसहभावित्वात् तु इह जन्मनि ज्ञानोत्पत्तेः प्राक् कृतानां कर्मणां अतीतजन्मकृतानां दाहः युक्तः ; सर्वकर्माणि’ (भ. गी. ४ । ३७) इति विशेषणात्ज्ञानोत्तरकालभाविनामेव सर्वकर्मणाम् इति चेत् , ; सङ्कोचे कारणानुपपत्तेःयत्तु उक्तम्यथा वर्तमानजन्मारम्भकाणि कर्माणि क्षीयन्ते फलदानाय प्रवृत्तान्येव सत्यपि ज्ञाने, तथा अनारब्धफलानामपि कर्मणां क्षयो युक्तःइति, तत् असत्कथम् ? तेषां मुक्तेषुवत् प्रवृत्तफलत्वात्यथा पूर्वं लक्ष्यवेधाय मुक्तः इषुः धनुषः लक्ष्यवेधोत्तरकालमपि आरब्धवेगक्षयात् पतनेनैव निवर्तते, एवं शरीरारम्भकं कर्म शरीरस्थितिप्रयोजने निवृत्तेऽपि, संस्कारवेगक्षयात् पूर्ववत् वर्तते एवयथा एव इषुः प्रवृत्तिनिमित्तानारब्धवेगस्तु अमुक्तो धनुषि प्रयुक्तोऽपि उपसंह्रियते, तथा अनारब्धफलानि कर्माणि स्वाश्रयस्थान्येव ज्ञानेन निर्बीजीक्रियन्ते इति, पतिते अस्मिन् विद्वच्छरीरे भूयोऽभिजायतेइति युक्तमेव उक्तमिति सिद्धम् ॥ २३ ॥
एवं वेत्ति पुरुषं प्रकृतिं गुणैः सह
सर्वथा वर्तमानोऽपि भूयोऽभिजायते ॥ २३ ॥
ननु, यद्यपि ज्ञानोत्पत्त्यनन्तरं पुनर्जन्माभाव उक्तः, तथापि प्राक् ज्ञानोत्पत्तेः कृतानां कर्मणाम् उत्तरकालभाविनां , यानि अतिक्रान्तानेकजन्मकृतानि तेषां , फलमदत्त्वा नाशो युक्त इति, स्युः त्रीणि जन्मानि, कृतविप्रणाशो हि युक्त इति, यथा फले प्रवृत्तानाम् आरब्धजन्मनां कर्मणाम् कर्मणां विशेषः अवगम्यतेतस्मात् त्रिप्रकाराण्यपि कर्माणि त्रीणि जन्मानि आरभेरन् ; संहतानि वा सर्वाणि एकं जन्म आरभेरन्अन्यथा कृतविनाशे सति सर्वत्र अनाश्वासप्रसङ्गः, शास्त्रानर्थक्यं स्यात्इत्यतः इदमयुक्तमुक्तम् भूयोऽभिजायतेइति ; क्षीयन्ते चास्य कर्माणि’ (मु. उ. २ । २ । ९) ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) तस्य तावदेव चिरम्’ (छा. उ. ६ । १४ । २) इषीकातूलवत् सर्वाणि कर्माणि प्रदूयन्ते’ (छा. उ. ५ । २४ । ३) इत्यादिश्रुतिशतेभ्यः उक्तो विदुषः सर्वकर्मदाहःइहापि उक्तः यथैधांसि’ (भ. गी. ४ । ३७) इत्यादिना सर्वकर्मदाहः, वक्ष्यति उपपत्तेश्चअविद्याकामक्लेशबीजनिमित्तानि हि कर्माणि जन्मान्तराङ्कुरम् आरभन्ते ; इहापि साहङ्काराभिसन्धीनि कर्माणि फलारम्भकाणि, इतराणिइति तत्र तत्र भगवता उक्तम्बीजान्यग्न्युपदग्धानि रोहन्ति यथा पुनःज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः’ (मो. २११ । १७) इति अस्तु तावत् ज्ञानोत्पत्त्युत्तरकालकृतानां कर्मणां ज्ञानेन दाहः ज्ञानसहभावित्वात् तु इह जन्मनि ज्ञानोत्पत्तेः प्राक् कृतानां कर्मणां अतीतजन्मकृतानां दाहः युक्तः ; सर्वकर्माणि’ (भ. गी. ४ । ३७) इति विशेषणात्ज्ञानोत्तरकालभाविनामेव सर्वकर्मणाम् इति चेत् , ; सङ्कोचे कारणानुपपत्तेःयत्तु उक्तम्यथा वर्तमानजन्मारम्भकाणि कर्माणि क्षीयन्ते फलदानाय प्रवृत्तान्येव सत्यपि ज्ञाने, तथा अनारब्धफलानामपि कर्मणां क्षयो युक्तःइति, तत् असत्कथम् ? तेषां मुक्तेषुवत् प्रवृत्तफलत्वात्यथा पूर्वं लक्ष्यवेधाय मुक्तः इषुः धनुषः लक्ष्यवेधोत्तरकालमपि आरब्धवेगक्षयात् पतनेनैव निवर्तते, एवं शरीरारम्भकं कर्म शरीरस्थितिप्रयोजने निवृत्तेऽपि, संस्कारवेगक्षयात् पूर्ववत् वर्तते एवयथा एव इषुः प्रवृत्तिनिमित्तानारब्धवेगस्तु अमुक्तो धनुषि प्रयुक्तोऽपि उपसंह्रियते, तथा अनारब्धफलानि कर्माणि स्वाश्रयस्थान्येव ज्ञानेन निर्बीजीक्रियन्ते इति, पतिते अस्मिन् विद्वच्छरीरे भूयोऽभिजायतेइति युक्तमेव उक्तमिति सिद्धम् ॥ २३ ॥

‘न स भूयोऽभिजायते’ इत्युक्तमाक्षिपति-

नन्विति ।

ज्ञानोत्पत्त्यनन्तरं जन्माभावस्योक्तत्वात् पुनर्देहारम्भमुपेत्य नाक्षेपः स्यात् , इत्याशङ्क्य, आह -

यद्यपीति ।

तथापि स्युस्त्रीणि जन्मामि इति सम्बन्धः ।

वर्तमानदेहे ज्ञानात्पूर्वोत्तरकालानां कर्मणआं फलमदत्वा नाशायोगात् जन्मद्वयमावश्यकम् । अतीतानेकदेहेष्वपि कृतकर्मणां ‘नाभुक्तं क्षीयते कर्म’ इत्येव स्मृतेः अदत्वा फलमनाशात् अस्ति तृतीयमपिजन्म, इत्याह -

प्रागिति ।

फलदानं विनापि कर्मनाशे दोषमाह-

कृतेति ।

न युक्त इति कृत्वा फलमदत्वा कर्मनाशो न, इति शेषः ।

विमतानि कर्माणि, फलमदत्वा न क्षीयन्ते, वैदिककर्मत्वात् , आरब्धकर्मवत्  , इति मत्वा आह-

यथेति ।

नाशो न ज्ञानात् इति  शेषः ।

ननु अनारब्धकर्मणां ज्ञानात् नाशो युक्तः अप्रवृत्तफलत्वात् । आरब्धकर्मणां तु प्रवृत्तफलत्वेन बलवत्वात् न ज्ञानात् तन्निवृत्तिः इति । नेत्याह -

न चेति ।

अज्ञानोत्थत्वेन ज्ञानविरोधित्वाविशेषात् प्रवृत्ताप्रवृत्तफलत्वम्  अनुपयुक्तम् इति भावः ।

कर्मणां फलमदत्वा नाशाभावे फलितमाह -

तस्मादिति ।

ननु - कर्मणां बुहुत्वात् तत्फलेषु जन्मसु कुतः त्रित्वम् ? आरम्भककर्मणां त्रिप्रकारकत्वात् इति चेत् , न, अनारब्धत्वेन एक प्ररारत्वसम्भवात् , तत्राह -

संहतानीति ।

नास्ति ज्ञानस्य ऐकान्तिकफलत्वम् इति शेषः ।

उक्तकर्मणां जन्मानारम्भकत्वे प्रागुक्तं दोषम् अनुभाष्य, तस्य अतिप्रसञ्जकत्वमाह -

अन्यथेति ।

सर्वत्रेति - आरब्धकर्मस्वपि, इति यावत् । फलजनकत्वानिश्चयः अनाश्वासः ।

कर्मणां जन्मानारम्भकत्वे कर्मकाण्डानर्थक्यं दोषान्तरमाह -

शास्रेति ।

अनारब्धकर्मणां सत्यपि ज्ञाने जन्मान्तरारम्भकत्वध्रौव्ये फलितमाह-

इत्यत इति ।

श्रुत्यवष्टभेन परिहरति -

नेत्यादिना ।

ज्ञानात् अनारब्धकर्मदाहे भगवतोऽपि संमतिमाह -

इहापीति ।

ज्ञानाधीनसर्वकर्मदाहे ‘सर्वधर्मान् परित्यज्य’ (भ. गी. १८-६६) इति वाक्यशेषोऽपि प्रमाणीभवति, इत्याह -

वक्ष्यति चेति ।

ज्ञानात् अनारब्धाशेषकर्मक्षये युक्तिरपि वक्तुं शक्या इत्याह -

उपपत्तेश्चेति ।

तामेव विवृणोति -

अविद्येति ।

अज्ञस्य अविद्यास्मितारागद्वेषाभिनिवेशाख्यक्लेशात्मकानि सर्वानर्थबीजानि, तानि निमित्तीकृत्य यानि धर्माधर्मकर्माणि तानि जन्मान्तरारम्भकाणि । यानि तु विदुषो विद्यादग्धक्लेशबीजस्य प्रतिभासमात्रशरीराणि कर्माणि न तानि शरीरारम्भकाणि दग्धपटवत् अर्थक्रियासामर्थ्याभावात् इत्यर्थः ।

प्रतीतमात्रदेहानां कर्माभासानां न फलारम्भकता, इत्यस्मिन्नर्थे भगवतोऽपि संमतिमाह -

इहापीति ।

तत्त्वज्ञानादूर्ध्वं प्रातीतिकक्लेशानां कर्मद्वारा देहानारम्भकत्वे वाक्यान्तरमपि प्रमाणयति -

बीजानीति ।

ज्ञानानन्तरभाविकर्मणां ज्ञानेन दाहमङ्गीकरोति -

अस्त्विति ।

विरोधिग्रस्तानामेव उत्पत्तिः इति हेतुमाह -

ज्ञानेति ।

अस्मिन् जन्मनि जन्मान्तरे वा ज्ञानात् पूर्वभाविकर्मणां न ततो दाहः, विगेधिन विना प्रवृत्तेः, इत्याह -

नत्विति ।

श्रुतिस्मृतिविरोधात् नैवमिति परिहरति -

नेत्यादिना ।

सर्वशब्दश्रुतेः सङ्कोचं शङ्कते -

ज्ञानेति ।

प्रकारणादिसङ्कोचकाभावान् नैवमित्याह -

नेति ।

आक्षेपदशायाम् उक्तमनुमानम् अनुवदति -

यत्त्विति ।

आभासात्वात् इदमसाधकम् इति दूषयति -

तदसदिति ।

व्याप्त्यादिसत्वे कथम् आभाप्तत्वम् ? इति पृच्छति -

कथमिति ।

प्रवृत्तफलत्वोपाधिना हेतोर्व्याप्तिभङ्गात् आभासत्वधीः इत्याह -

तेषामिति ।

तदेव प्रपञ्चयति -

यथेत्यादिना ।

धनुपः सकाशात् इषुर्मुक्तो बलवत्प्रतिबन्धकाभावे मध्ये नं पतति । तथा प्रबलप्रतिबन्धकं विना प्रवृत्तफलानां कर्मणां भोगादृते न क्षयः । न च तत्त्वज्ञानं तादृक् प्रतिबन्धकम् , उत्पत्तावेव पूर्वप्रवृत्तेन कर्मणा प्रतिबद्धशक्तित्वात् इत्यर्थः ।

यत्र ज्ञानेन अदाह्यत्वम् , तत्र प्रवृत्तफलत्वम् , इत्यन्दयेऽपि, यत्र अप्रवृत्तफलत्वम् , तत्र ज्ञानदाह्यत्वम् , इति न व्यतिरेकसिद्धिः, इत्याशङ्क्य आह -

स एवेति ।

प्रवृत्तौ निमित्तभूतोऽनारब्धो वेगोऽनेनेति विग्रहः । स्वाश्रयस्थानि - साभासान्तःकरणानष्ठानि, इति यावत् । विमतानि, तत्त्वधीनिमित्तनिवृत्तीनि, तत्कृतकारणनिवृत्तित्वात् रज्जुसर्पदिवत् , इति व्यतिरेकसिद्धिः, इति भावः ।

विदुषो वर्तमानदेहपाते देहहेत्वभावात् तत्त्वधीः ऐकान्तिकफला, इति उपसंहरति -

पतित इति

॥ २३ ॥