श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ २४ ॥
ध्यानेन, ध्यानं नाम शब्दादिभ्यो विषयेभ्यः श्रोत्रादीनि करणानि मनसि उपसंहृत्य, मनश्च प्रत्यक्चेतयितरि, एकाग्रतया यत् चिन्तनं तत् ध्यानम् ; तथा, ध्यायतीव बकः, ध्यायतीव पृथिवी, ध्यायन्तीव पर्वताः इति उपमोपादानात्तैलधारावत् सन्ततः अविच्छिन्नप्रत्ययो ध्यानम् ; तेन ध्यानेन आत्मनि बुद्धौ पश्यन्ति आत्मानं प्रत्यक्चेतनम् आत्मना स्वेनैव प्रत्यक्चेतनेन ध्यानसंस्कृतेन अन्तःकरणेन केचित् योगिनःअन्ये साङ्ख्येन योगेन, साङ्ख्यं नामइमे सत्त्वरजस्तमांसि गुणाः मया दृश्या अहं तेभ्योऽन्यः तद्व्यापारसाक्षिभूतः नित्यः गुणविलक्षणः आत्माइति चिन्तनम् एषः साङ्ख्यो योगः, तेनपश्यन्ति आत्मानमात्मनाइति वर्ततेकर्मयोगेन, कर्मैव योगः, ईश्वरार्पणबुद्ध्या अनुष्ठीयमानं घटनरूपं योगार्थत्वात् योगः उच्यते गुणतः ; तेन सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेण अपरे ॥ २४ ॥
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ २४ ॥
ध्यानेन, ध्यानं नाम शब्दादिभ्यो विषयेभ्यः श्रोत्रादीनि करणानि मनसि उपसंहृत्य, मनश्च प्रत्यक्चेतयितरि, एकाग्रतया यत् चिन्तनं तत् ध्यानम् ; तथा, ध्यायतीव बकः, ध्यायतीव पृथिवी, ध्यायन्तीव पर्वताः इति उपमोपादानात्तैलधारावत् सन्ततः अविच्छिन्नप्रत्ययो ध्यानम् ; तेन ध्यानेन आत्मनि बुद्धौ पश्यन्ति आत्मानं प्रत्यक्चेतनम् आत्मना स्वेनैव प्रत्यक्चेतनेन ध्यानसंस्कृतेन अन्तःकरणेन केचित् योगिनःअन्ये साङ्ख्येन योगेन, साङ्ख्यं नामइमे सत्त्वरजस्तमांसि गुणाः मया दृश्या अहं तेभ्योऽन्यः तद्व्यापारसाक्षिभूतः नित्यः गुणविलक्षणः आत्माइति चिन्तनम् एषः साङ्ख्यो योगः, तेनपश्यन्ति आत्मानमात्मनाइति वर्ततेकर्मयोगेन, कर्मैव योगः, ईश्वरार्पणबुद्ध्या अनुष्ठीयमानं घटनरूपं योगार्थत्वात् योगः उच्यते गुणतः ; तेन सत्त्वशुद्धिज्ञानोत्पत्तिद्वारेण अपरे ॥ २४ ॥

घ्यानाख्यं साधनं किं रूपम् ? इति पृच्छति-

ध्यानं नामेति ।

तद्रूपं वदन् उत्तरमाह -

शब्दादिभ्य इति ।

एकाग्रतया उपसहृत्य, इति सम्बन्धः ।

यच्चिन्तनं प्रत्यक्चेतयितरि, इति पूर्वेणान्वयः । किं तच्चिन्तनम् ? इत्युक्ते दृष्टान्तद्वारा श्रुत्यवष्टम्भेन ध्यानं प्रपञ्चयति -

तथेति ।

विवक्षितध्यानानुरोधेन इति यावत् , आत्मानं पश्यन्ति परमात्मतया इति शेषः ।

केचिदिति उत्तमाधिकारिणो गृह्यन्ते । मध्यमाधिकारिणो निर्दिशति -

अन्य इति ।

साख्यशब्दितं साधनं किन्नाम? इत्युक्ते, विचारजन्यं ज्ञानम् , तदेव ज्ञानं हेतुतया योगतुल्यत्वात्  योगशब्दितम् , इत्याह -

साङ्ख्यमिति ।

अधमान् अधिकारिणः सङ्गिरते -

कर्मेति ।

चित्तैकाग्रा्यं योगः, तादर्थ्यं कर्मणः शुद्धिहेतोरस्ति । तेन गौण्या वृत्त्या योगशब्दितं कर्म, इत्याह -

गुणत इति ।

अपरे ‘पश्यन्त्यात्मानमात्मना’ इति पूर्ववत् अनुषङ्गमङ्गीकृत्य आह -

तेनेति

॥ २४ ॥