श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ २५ ॥
अन्ये तु एषु विकल्पेषु अन्यतमेनापि एवं यथोक्तम् आत्मानम् अजानन्तः अन्येभ्यः आचार्येभ्यः श्रुत्वाइदमे चिन्तयतइति उक्ताः उपासते श्रद्दधानाः सन्तः चिन्तयन्तितेऽपि अतितरन्त्येव अतिक्रामन्त्येव मृत्युम् , मृत्युयुक्तं संसारम् इत्येतत्श्रुतिपरायणाः श्रुतिः श्रवणं परम् अयनं गमनं मोक्षमार्गप्रवृत्तौ परं साधनं येषां ते श्रुतिपरायणाः ; केवलपरोपदेशप्रमाणाः स्वयं विवेकरहिताः इत्यभिप्रायःकिमु वक्तव्यम् प्रमाणं प्रति स्वतन्त्राः विवेकिनः मृत्युम् अतितरन्ति इति अभिप्रायः ॥ २५ ॥
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ २५ ॥
अन्ये तु एषु विकल्पेषु अन्यतमेनापि एवं यथोक्तम् आत्मानम् अजानन्तः अन्येभ्यः आचार्येभ्यः श्रुत्वाइदमे चिन्तयतइति उक्ताः उपासते श्रद्दधानाः सन्तः चिन्तयन्तितेऽपि अतितरन्त्येव अतिक्रामन्त्येव मृत्युम् , मृत्युयुक्तं संसारम् इत्येतत्श्रुतिपरायणाः श्रुतिः श्रवणं परम् अयनं गमनं मोक्षमार्गप्रवृत्तौ परं साधनं येषां ते श्रुतिपरायणाः ; केवलपरोपदेशप्रमाणाः स्वयं विवेकरहिताः इत्यभिप्रायःकिमु वक्तव्यम् प्रमाणं प्रति स्वतन्त्राः विवेकिनः मृत्युम् अतितरन्ति इति अभिप्रायः ॥ २५ ॥

अधमतमान् अधिकारिणो मोक्षमार्गे प्रवृत्तिं प्रतिलम्भयति -

अन्ये त्विति ।

आचार्याधीनां श्रुतिमेव अभिनयति -

इदमिति ।

उपासनमेव विवृणोति -

श्रद्दधाना इति ।

परोपदेशात् प्रवृत्तानामपि प्रवृत्तेः साफल्यमाह-

तेऽपीति ।

तेषां मुख्याधिकारित्वं व्यावर्तयति -

श्रुतीति ।

‘तेऽपि’ इति अपिना सूचितमर्थम् आह -

किमिति

॥ २५ ॥