श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
प्रकृत्यैव कर्माणि क्रियमाणानि सर्वशः
यः पश्यति तथात्मानमकर्तारं पश्यति ॥ २९ ॥
प्रकृत्या प्रकृतिः भगवतः माया त्रिगुणात्मिका, मायां तु प्रकृतिं विद्यात्’ (श्वे. उ. ४ । १०) इति मन्त्रवर्णात् , तया प्रकृत्यैव अन्येन महदादिकार्यकारणाकारपरिणतया कर्माणि वाङ्मनःकायारभ्याणि क्रियमाणानि निर्वर्त्यमानानि सर्वशः सर्वप्रकारैः यः पश्यति उपलभते, तथा आत्मानं क्षेत्रज्ञम् अकर्तारं सर्वोपाधिविवर्जितं सः पश्यति, सः परमार्थदर्शी इत्यभिप्रायः ; निर्गुणस्य अकर्तुः निर्विशेषस्य आकाशस्येव भेदे प्रमाणानुपपत्तिः इत्यर्थः ॥ २९ ॥
प्रकृत्यैव कर्माणि क्रियमाणानि सर्वशः
यः पश्यति तथात्मानमकर्तारं पश्यति ॥ २९ ॥
प्रकृत्या प्रकृतिः भगवतः माया त्रिगुणात्मिका, मायां तु प्रकृतिं विद्यात्’ (श्वे. उ. ४ । १०) इति मन्त्रवर्णात् , तया प्रकृत्यैव अन्येन महदादिकार्यकारणाकारपरिणतया कर्माणि वाङ्मनःकायारभ्याणि क्रियमाणानि निर्वर्त्यमानानि सर्वशः सर्वप्रकारैः यः पश्यति उपलभते, तथा आत्मानं क्षेत्रज्ञम् अकर्तारं सर्वोपाधिविवर्जितं सः पश्यति, सः परमार्थदर्शी इत्यभिप्रायः ; निर्गुणस्य अकर्तुः निर्विशेषस्य आकाशस्येव भेदे प्रमाणानुपपत्तिः इत्यर्थः ॥ २९ ॥

प्रकृतिशब्दस्य स्वभाववाचित्वं व्यावर्तयति -

प्रकृतिरिति ।

मायाशब्दस्य संवित्पर्यायत्वं प्रत्याह -

त्रिगुणेति ।

उक्ता परस्य शक्तिः - माया, इत्यत्र श्रुतिसंमतिमाह -

मायां त्विति ।

अन्येन केनचित् क्रियमाणानि न भवन्ति कर्माणि, इति एवकारार्थमाह -

नान्येनेति ।

किं तत् अन्यत् निषेध्यम् ? इत्युक्ते, साङ्ख्याभिप्रेता प्रधानाख्या प्रकृतिः, इत्याह -

महदादीति ।

सर्वप्रकारत्वम् - काम्यत्वनिषिद्धत्वादिना प्रकारबाहुल्यम् । आत्मानम् उक्तविशेषणं यः पश्यति, इति पूर्वेण सम्बन्धः ।

‘स पश्यति’ (भ. गी. १३-२७) इति अयुक्तम् , पुनरुक्तेः, इत्याशङ्क्य, आह -

स परमार्थेति ।

आत्मनां प्रतिदेहं भिन्नत्वे तेषु समदर्शनम् अयु्क्तम् , इत्युक्तस्य कः समाधिः? इत्याशङ्क्य, आह -

निर्गुणस्येति

॥ २९ ॥