श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
परं भूयः प्रवक्ष्यामि
ज्ञानानां ज्ञानमुत्तमम्
यज्ज्ञात्वा मुनयः सर्वे
परां सिद्धिमितो गताः ॥ १ ॥
परं ज्ञानम् इति व्यवहितेन सम्बन्धः, भूयः पुनः पूर्वेषु सर्वेष्वध्यायेषु असकृत् उक्तमपि प्रवक्ष्यामितच्च परं परवस्तुविषयत्वात्किं तत् ? ज्ञानं सर्वेषां ज्ञानानाम् उत्तमम् , उत्तमफलत्वात्ज्ञानानाम् इति अमानित्वादीनाम् ; किं तर्हि ? यज्ञादिज्ञेयवस्तुविषयाणाम् इतितानि मोक्षाय, इदं तु मोक्षाय इति परोत्तमशब्दाभ्यां स्तौति श्रोतृबुद्धिरुच्युत्पादनार्थम्यत् ज्ञात्वा यत् ज्ञानं ज्ञात्वा प्राप्य मुनयः संन्यासिनः मननशीलाः सर्वे परां सिद्धिं मोक्षाख्याम् इतः अस्मात् देहबन्धनात् ऊर्ध्वं गताः प्राप्ताः ॥ १ ॥
श्रीभगवानुवाच —
परं भूयः प्रवक्ष्यामि
ज्ञानानां ज्ञानमुत्तमम्
यज्ज्ञात्वा मुनयः सर्वे
परां सिद्धिमितो गताः ॥ १ ॥
परं ज्ञानम् इति व्यवहितेन सम्बन्धः, भूयः पुनः पूर्वेषु सर्वेष्वध्यायेषु असकृत् उक्तमपि प्रवक्ष्यामितच्च परं परवस्तुविषयत्वात्किं तत् ? ज्ञानं सर्वेषां ज्ञानानाम् उत्तमम् , उत्तमफलत्वात्ज्ञानानाम् इति अमानित्वादीनाम् ; किं तर्हि ? यज्ञादिज्ञेयवस्तुविषयाणाम् इतितानि मोक्षाय, इदं तु मोक्षाय इति परोत्तमशब्दाभ्यां स्तौति श्रोतृबुद्धिरुच्युत्पादनार्थम्यत् ज्ञात्वा यत् ज्ञानं ज्ञात्वा प्राप्य मुनयः संन्यासिनः मननशीलाः सर्वे परां सिद्धिं मोक्षाख्याम् इतः अस्मात् देहबन्धनात् ऊर्ध्वं गताः प्राप्ताः ॥ १ ॥

पूर्वोक्तेन अर्थेन अस्य अध्यायस्य समुच्चयार्थः चकारः । ‘परम् ‘ इत्यस्य भाविकालार्थत्वं व्यावर्तयितुं सङ्गतिम् आह -

परमिति ।

‘ भूयः’ शब्दस्य अधिकार्थत्वम् इह नास्ति ; इत्याह -

पुनरिति ।

पुनःशब्दार्थमेव विवृणोति -

पूर्वेष्विति ।

पूनरुक्तिः तर्हि ? इत्याशङ्क्य सूक्ष्मत्वेन दुर्बोधत्वात् पुनर्वचनम्  अर्थवत् इत्याह -

तच्चेति ।

विशेष्यं प्रश्नद्वारा निर्दिशति -

किं तदिति ।

निर्धारणार्थां षष्ठीम् आदाय तस्य प्रकर्षं दर्शयति -

सर्वेषामिति ।

‘परम् ‘ ‘उत्तमम् ‘ इति पुनरुक्तिम् आशङ्क्य, विषयफलभेदात् मैवम् , इत्याह -

उत्तमेति ।

ज्ञानं ज्ञेयम् इत्यादौ ज्ञानशब्देन अमानित्वादीनाम् उक्तत्वात् , तन्मध्ये च ज्ञानस्य साध्यत्वेन उत्तमत्वात् न तस्य वक्तव्यता, इति आशङ्क्य आह -

ज्ञानानामिति ।

न अमानित्वादीनां, ‘ग्रहणम् ‘ इति शेषः ।

इतिशब्दात् ऊर्ध्वं पूर्ववदेव शेषो द्रष्टव्यः यथोक्तज्ञानापेक्षया कुतः तज्ज्ञानस्य प्रकर्षः ? तत्र आह -

तानि इति ।

स्तुतिफलम् आह -

श्रोतृबुद्धीति ।

ज्ञानं ज्ञात्वा - ज्ञानस्य ज्ञेयत्वोपगमात् अनवस्था, इत्याशङ्क्य आह -

प्राप्येति ।

मुनिशब्दस्य चतुर्थाश्रमविषयत्वे तन्मात्रादेव ज्ञानायोगात् कुतः तेषां मुक्तिः ? इति आशङ्क्य आह -

मननेति ।

सिद्धेः ज्ञानत्वं पराम् इति विशेषणात् व्यावर्त्य, मुक्तित्वम् आह -

मोक्षाख्यामिति ।

देहाख्यस्य बन्धनस्य अध्यक्षत्वम् आह -

अस्मादिति

॥ १ ॥