मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
चतुर्दशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
क्षेत्र
क्षेत्रज्ञसंयोगः
ईदृशः
भूतकारणम्
इत्याह
—
क्षेत्र
क्षेत्रज्ञसंयोगः
ईदृशः
भूतकारणम्
इत्याह
—
क्षेत्रेति
;
ज्ञानस्तुत्या तदभिमुखाय अवहितचेतसे विवक्षितम् अर्थम् आह -
क्षेत्रेति ।