श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम्
सम्भवः सर्वभूतानां ततो भवति भारत ॥ ३ ॥
मम स्वभूता मदीया माया त्रिगुणात्मिका प्रकृतिः योनिः सर्वभूतानां कारणम्सर्वकार्येभ्यो महत्त्वात् भरणाच्च स्वविकाराणां महत् ब्रह्म इति योनिरेव विशिष्यतेतस्मिन् महति ब्रह्मणि योनौ गर्भं हिरण्यगर्भस्य जन्मनः बीजं सर्वभूतजन्मकारणं बीजं दधामि निक्षिपामि क्षेत्रक्षेत्रज्ञप्रकृतिद्वयशक्तिमान् ईश्वरः अहम् , अविद्याकामकर्मोपाधिस्वरूपानुविधायिनं क्षेत्रज्ञं क्षेत्रेण संयोजयामि इत्यर्थःसम्भवः उत्पत्तिः सर्वभूतानां हिरण्यगर्भोत्पत्तिद्वारेण ततः तस्मात् गर्भाधानात् भवति हे भारत ॥ ३ ॥
मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम्
सम्भवः सर्वभूतानां ततो भवति भारत ॥ ३ ॥
मम स्वभूता मदीया माया त्रिगुणात्मिका प्रकृतिः योनिः सर्वभूतानां कारणम्सर्वकार्येभ्यो महत्त्वात् भरणाच्च स्वविकाराणां महत् ब्रह्म इति योनिरेव विशिष्यतेतस्मिन् महति ब्रह्मणि योनौ गर्भं हिरण्यगर्भस्य जन्मनः बीजं सर्वभूतजन्मकारणं बीजं दधामि निक्षिपामि क्षेत्रक्षेत्रज्ञप्रकृतिद्वयशक्तिमान् ईश्वरः अहम् , अविद्याकामकर्मोपाधिस्वरूपानुविधायिनं क्षेत्रज्ञं क्षेत्रेण संयोजयामि इत्यर्थःसम्भवः उत्पत्तिः सर्वभूतानां हिरण्यगर्भोत्पत्तिद्वारेण ततः तस्मात् गर्भाधानात् भवति हे भारत ॥ ३ ॥

स्वरूपत्वेन स्वभूतत्वं वारयति -

मदीयेति ।

ईश्वरीं चिच्छक्तिं व्यावर्तयति -

त्रिगुणात्मिकेति ।

साङ्ख्यीयप्रकृतिरपि मदीया, इति व्यावर्तिता ।

योनिशब्देन सर्वाणि भवनयोग्यानि कार्याणि प्रति उपादानत्वम् अभिप्रेतम् , इत्याह -

सर्वभूतानाम् इति ।

प्रकृतेः महत्वं साधयति -

सर्वेति ।

सर्वकार्यव्याप्तिम् आदाय, योनावेव ब्रह्मशब्दः ।

लिङ्गवैषम्यात् महद्ब्रह्म इति अर्थान्तरं किञ्चित् , इत्याशङ्क्य आह -

योनिरिति ।

तस्मिन्नित्यादि व्याचष्टे -

तस्मिन्निति ।

ईदृशस्य क्षेत्रक्षेत्रज्ञसंयोगस्य भूतकारणत्वम् इति वक्तुम् उपक्रम्य, किमिदम् अन्यत् आदर्शितम् , इत्याशङ्क्य आह -

क्षेत्रेति ।

गर्भशब्देन उक्तसंयोगस्य फलं दर्शयति -

सम्भव इति ।

‘आदिकर्ता स भूतानाम् ‘ इति स्मृत्या हिरण्यगर्भकार्यत्वावगमात् भूतानां, कथं यथोक्तगर्भाधाननिमित्तत्वम् ? इत्याशङ्क्य आह   -

हिरण्यगर्भेति

॥ ३ ॥