श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ ४ ॥
देवपितृमनुष्यपशुमृगादिसर्वयोनिषु कौन्तेय, मूर्तयः देहसंस्थानलक्षणाः मूर्छिताङ्गावयवाः मूर्तयः सम्भवन्ति याः, तासां मूर्तीनां ब्रह्म महत् सर्वावस्थं योनिः कारणम् अहम् ईश्वरः बीजप्रदः गर्भाधानस्य कर्ता पिता ॥ ४ ॥
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ ४ ॥
देवपितृमनुष्यपशुमृगादिसर्वयोनिषु कौन्तेय, मूर्तयः देहसंस्थानलक्षणाः मूर्छिताङ्गावयवाः मूर्तयः सम्भवन्ति याः, तासां मूर्तीनां ब्रह्म महत् सर्वावस्थं योनिः कारणम् अहम् ईश्वरः बीजप्रदः गर्भाधानस्य कर्ता पिता ॥ ४ ॥

ननु, कथम् उक्तकारणानुरोधेन हिरण्यगर्भोद्भवम् अभ्युपेत्य भूतानाम् उत्पत्तिः उच्यते ? देवादिजातिविशेषेषु देहविशेषाणां कारणान्तरस्य सम्भवात् ; तत्र आह -

सर्वयोनिष्विति ।

तत्र तत्र हेत्वन्तरप्रतिभासे, कुतोऽस्य हेतुत्वम् ? इत्याशङ्क्य, तद्रूपेण अस्यैव अवस्थानात् , इत्याह -

सर्वावस्थामिति

॥ ४ ॥