श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
के गुणाः कथं बध्नन्तीति, उच्यते
के गुणाः कथं बध्नन्तीति, उच्यते

एवं क्षेत्रक्षेत्रज्ञसंयोगात् जगदुत्पत्तिं दर्शयता ब्रह्मैव अविद्यया संसरति इत्युक्तम् , इदानीम् अध्यायादौ उक्तम् आकाङ्क्षाद्वयं पूर्वम् अनूद्य अनन्तरश्लोकेन उत्तरम् आह -

के गुणा इति ।