सत्त्वादिषु कथं गुणशब्दप्रवृत्तिः ? इत्याशङ्क्य, परतन्त्रत्वात् इत्याह -
गुणा इति ।
रूपादिष्विव गुणशब्दः सत्त्वादिषु द्रव्याश्रितत्वं निमित्तीकृत्य किं न स्यात् ? इत्याशङ्क्य, प्रकृत्यात्मकानां तेषां सर्वाश्रयत्वात् नैवम् इत्याह -
न रूपादिवदिति ।
गुणानां प्रकृतेश्च पृथगुक्तेः अन्यत्वे, कुतः तेषां प्रकृत्यात्मत्वम् ? इत्याशङ्क्य आह -
न च गुणेति ।
अत्यन्तभेदे गवाश्ववत् तद्भावासम्भवात् , इत्यर्थः ।
भेदाभेदे च तद्भावासम्भावत् , विशेषात् कुतः तेषु गुणपरिभाषा ? इत्याशङ्क्य आह -
तस्मादिति ।
क्षेत्रज्ञं प्रति नित्यपारतन्त्र्ये हेतुम् आह -
अविद्येति ।
के गुणाः ? इत्यस्य उत्तरम् उक्तम् । कथं बध्नन्ति ? इत्यस्य उत्तरम् आह -
क्षेत्रज्ञम् इति ।
तदेव उपपादयति -
तम् आस्पदीकृत्येति ।
प्राकृतानां गुणानां प्रकृत्यात्मकत्वम् आह -
ते चेति ।
सम्भवति अस्मादिति सम्भवः । प्रकृतिः सम्भवो येषां, ते तथा इति ।
साङ्ख्यीयां प्रकृतिं प्रधानाख्यां व्यावर्तयति -
भगवदिति ।
इवकारानुबन्धेन नितरां बध्नन्ति - स्वविकारवत्तया उपदर्शयन्ति इति क्रियापदं व्याख्याय, महाबाहुशब्दं व्याचष्टे -
महान्ताविति ।
देहवन्तम् - देहम् आत्मानं मन्यमानं देहस्वामिनम् इत्यर्थः ।
कूटस्थस्य कथं बध्यमानत्वम् ? इत्याशङ्क्य ‘कुर्यान्मेरावणुधियं’ इति न्यायेन मायामाहात्म्यम् इदम् , इत्याह -
अव्ययमिति ।
स्वतो धर्मतो वा व्ययराहित्यम् ? इत्यपेक्षायाम् आह -
अव्ययत्वं चेति ।
‘लिप्यते न स पापेन’ (भ. गी. ५-१०) इत्यनेन विरुद्धम् इदं निबध्नन्ति इति वचनम् , इति शङ्कते -
नन्विति ।
इवकारानुबन्धेन क्रियापदं व्याचक्षाणैः अस्माभिः अस्य चोद्यस्य परिहृतत्वात् नैवम् , इत्याह -
परिहृतमिति
॥ ५ ॥