श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥
रजः रागात्मकं रञ्जनात् रागः गैरिकादिवद्रागात्मकं विद्धि जानीहितृष्णासङ्गसमुद्भवं तृष्णा अप्राप्ताभिलाषः, आसङ्गः प्राप्ते विषये मनसः प्रीतिलक्षणः संश्लेषः, तृष्णासङ्गयोः समुद्भवं तृष्णासङ्गसमुद्भवम्तन्निबध्नाति तत् रजः निबध्नाति कौन्तेय कर्मसङ्गेन, दृष्टादृष्टार्थेषु कर्मसु सञ्जनं तत्परता कर्मसङ्गः, तेन निबध्नाति रजः देहिनम् ॥ ७ ॥
रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥
रजः रागात्मकं रञ्जनात् रागः गैरिकादिवद्रागात्मकं विद्धि जानीहितृष्णासङ्गसमुद्भवं तृष्णा अप्राप्ताभिलाषः, आसङ्गः प्राप्ते विषये मनसः प्रीतिलक्षणः संश्लेषः, तृष्णासङ्गयोः समुद्भवं तृष्णासङ्गसमुद्भवम्तन्निबध्नाति तत् रजः निबध्नाति कौन्तेय कर्मसङ्गेन, दृष्टादृष्टार्थेषु कर्मसु सञ्जनं तत्परता कर्मसङ्गः, तेन निबध्नाति रजः देहिनम् ॥ ७ ॥

रजस्तर्हि किंलक्षणम् ? कथं वा पुरुषं निबध्नाति इति आशङ्क्य, आह -

रज इति ।

रज्यते - संसृज्यते अनेन पुरुषः दृश्यैः, इति रागः, असौ आत्मा अस्य, इति रागात्मकं रजो जानीहि, इत्याह -

रञ्जनादिति ।

समुद्भवति अस्मात् , इति समुद्भवः । तृष्णा च आसङ्गश्च तृष्णासङ्गौ, तयोः समुद्भवः, तम् इति विग्रहं गृहीत्वा, कार्यद्वारा रजोविवक्षुः, तृष्णासङ्गयोः अर्थभेदम् आह -

तृष्णेत्यादिना ।

रजसो लक्षणं उक्त्वा निबन्धृत्वप्रकारम् आह -

तद्रज इति ।

कर्मसङ्गं विभजते -

दृष्टेति ।

अकर्तारमेव पुरुषं करोमि इत्यभिमानेन प्रवर्तयति इत्यर्थः

॥ ७ ॥