उत्तरश्लोकत्रयस्य आकाङ्क्षां दर्शयति -
यदेति ।
सत्त्वोद्भवलिङ्गदर्शनार्थम् अनन्तरं श्लोकम् उत्थापयति -
उच्यत इति ।
सर्वद्वारेषु इत्यादिसप्तमी निमित्ते नेतव्या । उत्तशब्दो अपिशब्दपर्यायोऽपि अतिशयार्थः
॥ ११ ॥