श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥
अप्रकाशः अविवेकः, अत्यन्तम् अप्रवृत्तिश्च प्रवृत्त्यभावः तत्कार्यं प्रमादो मोह एव अविवेकः मूढता इत्यर्थःतमसि गुणे विवृद्धे एतानि लिङ्गानि जायन्ते हे कुरुनन्दन ॥ १३ ॥
अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥
अप्रकाशः अविवेकः, अत्यन्तम् अप्रवृत्तिश्च प्रवृत्त्यभावः तत्कार्यं प्रमादो मोह एव अविवेकः मूढता इत्यर्थःतमसि गुणे विवृद्धे एतानि लिङ्गानि जायन्ते हे कुरुनन्दन ॥ १३ ॥

उद्भूतस्य तमसो लिङ्गम् आह -

अप्रकाश इति ।

सर्वथैव ज्ञानकर्मणोः अभावो विशेषणाभ्याम् उक्तः -

तत्कार्यमिति ।

तच्छब्दो दर्शिताविवेकार्थः ।

प्रमादो व्याख्यातः । मोहो वेदितव्यस्य अन्यथा वेदनम् । तस्यैव मौढ्यान्तम्म् आह -

अविवेक इति ।

अविवेकातिशयादिना प्रवृद्धं तमो ज्ञेयम् , इति भावः

॥ १३ ॥