सात्त्विकादीनां भावानां पारलौकिकं फलविभागम् उदाहरति -
मरणेति ।
सङ्गः - सक्तिः, रागः, तृष्णा, तद्बलात् अनुष्ठानद्वारा लभ्यमानम् ; इत्यर्थः । गौणम् - सत्त्वादिगुणप्रयुक्तम् , इति यावत् ।