प्रश्नस्वरूपम् अनूद्य, तदुत्तरं दर्शयति -
गुणातीतस्येति ।
पृष्टो भगवान् इति सम्बन्धः ।
किं वृत्तस्य त्रिधा प्रयोगदर्शनात् प्रश्नद्वयार्थम् इत्युपलक्षणं प्रश्नत्रयार्थम् इति द्रष्टव्यम् । उत्तरम् अवतार्य, अनन्तरश्लोकतात्पर्यम् आह -
यत्तावदिति ।