श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ततः पदं तत्परिमार्गितव्यं
यस्मिन्गता निवर्तन्ति भूयः
तमेव चाद्यं पुरुषं प्रपद्ये
यतः प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥
ततः पश्चात् यत् पदं वैष्णवं तत् परिमार्गितव्यम् , परिमार्गणम् अन्वेषणं ज्ञातव्यमित्यर्थःयस्मिन् पदे गताः प्रविष्टाः निवर्तन्ति आवर्तन्ते भूयः पुनः संसारायकथं परिमार्गितव्यमिति आहतमेव यः पदशब्देन उक्तः आद्यम् आदौ भवम् आद्यं पुरुषं प्रपद्ये इत्येवं परिमार्गितव्यं तच्छरणतया इत्यर्थःकः असौ पुरुषः इति, उच्यतेयतः यस्मात् पुरुषात् संसारमायावृक्षप्रवृत्तिः प्रसृता निःसृता, ऐन्द्रजालिकादिव माया, पुराणी चिरन्तनी ॥ ४ ॥
ततः पदं तत्परिमार्गितव्यं
यस्मिन्गता निवर्तन्ति भूयः
तमेव चाद्यं पुरुषं प्रपद्ये
यतः प्रवृत्तिः प्रसृता पुराणी ॥ ४ ॥
ततः पश्चात् यत् पदं वैष्णवं तत् परिमार्गितव्यम् , परिमार्गणम् अन्वेषणं ज्ञातव्यमित्यर्थःयस्मिन् पदे गताः प्रविष्टाः निवर्तन्ति आवर्तन्ते भूयः पुनः संसारायकथं परिमार्गितव्यमिति आहतमेव यः पदशब्देन उक्तः आद्यम् आदौ भवम् आद्यं पुरुषं प्रपद्ये इत्येवं परिमार्गितव्यं तच्छरणतया इत्यर्थःकः असौ पुरुषः इति, उच्यतेयतः यस्मात् पुरुषात् संसारमायावृक्षप्रवृत्तिः प्रसृता निःसृता, ऐन्द्रजालिकादिव माया, पुराणी चिरन्तनी ॥ ४ ॥

उद्धृत्य किं कर्तव्यम् ? तदाह -

तत इति ।

पश्चात् - अश्वत्थात् ऊर्ध्वं व्यवस्थितम् इत्यर्थः ।

किं तत्पदम् ? यदन्विष्य ज्ञातव्यम् , तदाह -

यस्मिन्निति ।

येन सर्वं पूर्णं पूर्षु वा शयानं पुरुषं, प्रपद्ये - शरणं गतोऽस्मि, इत्यर्थः ।

विवर्तवादानुरोधिनं दृष्टान्तम् आह -

ऐन्द्रेति

॥ ४ ॥