श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
केचित्तु
केचित्तु

ज्ञानचक्षुश्शब्देन न्यायानुगृहीतं शास्त्रं ज्ञानसाधनमुक्तम् । तत् किं इदानीं शास्त्रमात्रेण न्यायानुगृहीतेन आत्मानं पश्यन्ति? नेत्याह -

केचित्विति ।

प्रयत्नः - श्रवणमननात्मकः । शास्त्रादिप्रमाणैः यतन्तोऽपि, इति सम्बन्धः ।