श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यदादित्यगतं तेजो जगद्भासयतेऽखिलम्
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १२ ॥
ननु स्थावरेषु जङ्गमेषु तत् समानं चैतन्यात्मकं ज्योतिःतत्र कथम् इदं विशेषणम् — ‘यदादित्यगतम्इत्यादिनैष दोषः, सत्त्वाधिक्यात् आविस्तरत्वोपपत्तेःआदित्यादिषु हि सत्त्वं अत्यन्तप्रकाशम् अत्यन्तभास्वरम् ; अतः तत्रैव आविस्तरं ज्योतिः इति तत् विशिष्यते, तु तत्रैव तत् अधिकमितियथा हि श्लोके तुल्येऽपि मुखसंस्थाने काष्ठकुड्यादौ मुखम् आविर्भवति, आदर्शादौ तु स्वच्छे स्वच्छतरे तारतम्येन आविर्भवति ; तद्वत् ॥ १२ ॥
यदादित्यगतं तेजो जगद्भासयतेऽखिलम्
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १२ ॥
ननु स्थावरेषु जङ्गमेषु तत् समानं चैतन्यात्मकं ज्योतिःतत्र कथम् इदं विशेषणम् — ‘यदादित्यगतम्इत्यादिनैष दोषः, सत्त्वाधिक्यात् आविस्तरत्वोपपत्तेःआदित्यादिषु हि सत्त्वं अत्यन्तप्रकाशम् अत्यन्तभास्वरम् ; अतः तत्रैव आविस्तरं ज्योतिः इति तत् विशिष्यते, तु तत्रैव तत् अधिकमितियथा हि श्लोके तुल्येऽपि मुखसंस्थाने काष्ठकुड्यादौ मुखम् आविर्भवति, आदर्शादौ तु स्वच्छे स्वच्छतरे तारतम्येन आविर्भवति ; तद्वत् ॥ १२ ॥

चैतन्यज्योतिषः सर्वत्र अविशेषात् आदित्यादिगतत्वविशेषणं अयुक्तमिति शङ्कते -

नन्विति ।

सर्वत्र सत्वेऽपि क्वचिदेव अभिव्यक्तिविशेषात् विशेषणमिति परिहरति -

नैष दोष इति ।

तदेव प्रपञ्चयति -

आदित्यादिष्विति ।

सर्वत्र चैतन्यज्योतिषः तुल्यत्वेऽपि क्वचिदेव अभिव्यक्त्या विशेषणोपपत्तिं दृष्टान्तेन स्पष्टयति -

यथाहीति

॥ १२ ॥