श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः
अतोऽस्मि लोके वेदे प्रथितः पुरुषोत्तमः ॥ १८ ॥
यस्मात् क्षरम् अतीतः अहं संसारमायावृक्षम् अश्वत्थाख्यम् अतिक्रान्तः अहम् अक्षरादपि संसारमायारूपवृक्षबीजभूतादपि उत्तमः उत्कृष्टतमः ऊर्ध्वतमो वा, अतः ताभ्यां क्षराक्षराभ्याम् उत्तमत्वात् अस्मि लोके वेदे प्रथितः प्रख्यातःपुरुषोत्तमः इत्येवं मां भक्तजनाः विदुःकवयः काव्यादिषु इदं नाम निबध्नन्तिपुरुषोत्तम इत्यनेनाभिधानेनाभिगृणन्ति ॥ १८ ॥
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः
अतोऽस्मि लोके वेदे प्रथितः पुरुषोत्तमः ॥ १८ ॥
यस्मात् क्षरम् अतीतः अहं संसारमायावृक्षम् अश्वत्थाख्यम् अतिक्रान्तः अहम् अक्षरादपि संसारमायारूपवृक्षबीजभूतादपि उत्तमः उत्कृष्टतमः ऊर्ध्वतमो वा, अतः ताभ्यां क्षराक्षराभ्याम् उत्तमत्वात् अस्मि लोके वेदे प्रथितः प्रख्यातःपुरुषोत्तमः इत्येवं मां भक्तजनाः विदुःकवयः काव्यादिषु इदं नाम निबध्नन्तिपुरुषोत्तम इत्यनेनाभिधानेनाभिगृणन्ति ॥ १८ ॥

यस्मादित्यस्य अपेक्षितं निक्षिपति -

अत इति ।

उत्तमः पुरुषः इति वाक्यशेषः

॥ १८ ॥