श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यो मामेवमसंमूढो जानाति पुरुषोत्तमम्
सर्वविद्भजति मां सर्वभावेन भारत ॥ १९ ॥
यः माम् ईश्वरं यथोक्तविशेषणम् एवं यथोक्तेन प्रकारेण असंमूढः संमोहवर्जितः सन् जानातिअयम् अहम् अस्मिइति पुरुषोत्तमं सः सर्ववित् सर्वात्मना सर्वं वेत्तीति सर्वज्ञः सर्वभूतस्थं भजति मां सर्वभावेन सर्वात्मतया हे भारत ॥ १९ ॥
यो मामेवमसंमूढो जानाति पुरुषोत्तमम्
सर्वविद्भजति मां सर्वभावेन भारत ॥ १९ ॥
यः माम् ईश्वरं यथोक्तविशेषणम् एवं यथोक्तेन प्रकारेण असंमूढः संमोहवर्जितः सन् जानातिअयम् अहम् अस्मिइति पुरुषोत्तमं सः सर्ववित् सर्वात्मना सर्वं वेत्तीति सर्वज्ञः सर्वभूतस्थं भजति मां सर्वभावेन सर्वात्मतया हे भारत ॥ १९ ॥

भगवन्तं जानतः सर्ववित्त्वं, तस्यैव सर्वात्मना मेयत्वादित्याह -

स सर्वविदिति ।

सर्वात्मनि मय्येव आसक्तचित्तत्वेन इत्यर्थः

॥ १९ ॥