श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
दैवी आसुरी राक्षसी इति प्राणिनां प्रकृतयः नवमे अध्याये सूचिताःतासां विस्तरेण प्रदर्शनायअभयं सत्त्वसंशुद्धिःइत्यादिः अध्यायः आरभ्यतेतत्र संसारमोक्षाय दैवी प्रकृतिः, निबन्धाय आसुरी राक्षसी इति दैव्याः आदानाय प्रदर्शनं क्रियते, इतरयोः परिवर्जनाय
दैवी आसुरी राक्षसी इति प्राणिनां प्रकृतयः नवमे अध्याये सूचिताःतासां विस्तरेण प्रदर्शनायअभयं सत्त्वसंशुद्धिःइत्यादिः अध्यायः आरभ्यतेतत्र संसारमोक्षाय दैवी प्रकृतिः, निबन्धाय आसुरी राक्षसी इति दैव्याः आदानाय प्रदर्शनं क्रियते, इतरयोः परिवर्जनाय

व्यवहितेन सम्बन्धं वदन् अध्यायान्तरम् अवतारयति-

दैवीति ।

दैवी सूचिता, “राक्षसीं आसुरीं चैव प्रकृतिं मोहिनीम्" इत्यादौ इति शेषः ।

प्रकृतीनां विस्तरेण दर्शनं कुत्र उपयोगि इति आशङ्क्य, विभज्य उपयोगं आह -

संसारेति ।