श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ २१ ॥
त्रिविधं त्रिप्रकारं नरकस्य प्राप्तौ इदं द्वारं नाशनम् आत्मनः, यत् द्वारं प्रविशन्नेव नश्यति आत्मा ; कस्मैचित् पुरुषार्थाय योग्यो भवति इत्येतत् , अतः उच्यतेद्वारं नाशनमात्मनःइतिकिं तत् ? कामः क्रोधः तथा लोभःतस्मात् एतत् त्रयं त्यजेत्यतः एतत् द्वारं नाशनम् आत्मनः तस्मात् कामादित्रयमेतत् त्यजेत् ॥ २१ ॥
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ २१ ॥
त्रिविधं त्रिप्रकारं नरकस्य प्राप्तौ इदं द्वारं नाशनम् आत्मनः, यत् द्वारं प्रविशन्नेव नश्यति आत्मा ; कस्मैचित् पुरुषार्थाय योग्यो भवति इत्येतत् , अतः उच्यतेद्वारं नाशनमात्मनःइतिकिं तत् ? कामः क्रोधः तथा लोभःतस्मात् एतत् त्रयं त्यजेत्यतः एतत् द्वारं नाशनम् आत्मनः तस्मात् कामादित्रयमेतत् त्यजेत् ॥ २१ ॥

कथं आत्मनः नित्यस्य नाशशङ्का ? इति, तत्र आह -

कस्मैचिदिति ।

त्रिविधमपि सामान्यतः दर्शितं आकाङ्क्षाद्वारा विशेषतः दर्शयति -

किं तदिति ।

तस्मात् इति व्याचष्टे -

यत इति ।

कामादित्यागे सति, अनर्थाचरणश्रेयःप्रतिबन्धनिवृत्ती स्यातां इति भावः

॥ २१ ॥