कथं आसुरी सम्पत् अनन्तभेदवती पुरुषायुषेणापि परिहर्तुं शक्येत इति आशङ्क्य आह -
सर्वस्या इति ।
सङ्क्षेपोक्तिफलं आह -
यस्मिन्निति ।
कामादौ त्रिविधे सर्वस्य आसुरसम्पद्भेदस्य अन्तर्भावेऽपि, कथं असौ परिह्रियते ? तत्र आह -
यत्परिहारेणेति ।
कामादिपरिहारेण आसुरीसम्पद्भेदपरिहारेऽपि कथं सर्वानर्थपरिवर्जनं इति आशङ्क्य आह -
यन्मूलमिति ।