शास्त्रात् ऋते कर्मणः निष्फलत्वे फलितं आह -
तस्मादिति ।
कर्तव्याकर्तव्यौ धर्माधर्मौ तत्र शास्त्रस्य प्रमाणत्वेऽपि मम किं कर्तव्यं इति आशङ्क्य आह -
अत इति ।
स्वकर्म - क्षत्रियस्य युद्धादि । इतिशब्दः अध्यायसमाप्त्यर्थः । तत् अनेन अध्यायेन प्रागभवीयकर्मवासनानुसारेण अभिव्यज्यमानसात्त्विकादिप्रकृतित्रयविभागेन दैवी आसुरी इति सम्पद्द्वयं आदानहानाभ्यां उपदिश्य कामक्रोधलोभान् अपहाय पुरुषर्थिना शास्त्रश्रवणेन तदुक्तकारिणा भवितव्यमिति निर्धारितम्
॥ २४ ॥
इति श्रीमत्परमहंस - परिव्राजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - वि रचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने षोडशोऽध्यायः
॥ १६ ॥