श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तस्माच्छास्त्रं प्रमाणं ते
कार्याकार्यव्यवस्थितौ
ज्ञात्वा शास्त्रविधानोक्तं
कर्म कर्तुमिहार्हसि ॥ २४ ॥
तस्मात् शास्त्रं प्रमाणं ज्ञानसाधनं ते तव कार्याकार्यव्यवस्थितौ कर्तव्याकर्तव्यव्यवस्थायाम्अतः ज्ञात्वा बुद्ध्वा शास्त्रविधानोक्तं विधिः विधानं शास्त्रमेव विधानं शास्त्रविधानम्कुर्यात् , कुर्यात्इत्येवंलक्षणम् , तेन उक्तं स्वकर्म यत् तत् कर्तुम् इह अर्हसि, इह इति कर्माधिकारभूमिप्रदर्शनार्थम् इति ॥ २४ ॥
तस्माच्छास्त्रं प्रमाणं ते
कार्याकार्यव्यवस्थितौ
ज्ञात्वा शास्त्रविधानोक्तं
कर्म कर्तुमिहार्हसि ॥ २४ ॥
तस्मात् शास्त्रं प्रमाणं ज्ञानसाधनं ते तव कार्याकार्यव्यवस्थितौ कर्तव्याकर्तव्यव्यवस्थायाम्अतः ज्ञात्वा बुद्ध्वा शास्त्रविधानोक्तं विधिः विधानं शास्त्रमेव विधानं शास्त्रविधानम्कुर्यात् , कुर्यात्इत्येवंलक्षणम् , तेन उक्तं स्वकर्म यत् तत् कर्तुम् इह अर्हसि, इह इति कर्माधिकारभूमिप्रदर्शनार्थम् इति ॥ २४ ॥

शास्त्रात् ऋते कर्मणः निष्फलत्वे फलितं आह -

तस्मादिति ।

कर्तव्याकर्तव्यौ धर्माधर्मौ तत्र शास्त्रस्य प्रमाणत्वेऽपि मम किं कर्तव्यं इति आशङ्क्य आह -

अत इति ।

स्वकर्म - क्षत्रियस्य युद्धादि । इतिशब्दः अध्यायसमाप्त्यर्थः । तत् अनेन अध्यायेन प्रागभवीयकर्मवासनानुसारेण अभिव्यज्यमानसात्त्विकादिप्रकृतित्रयविभागेन दैवी आसुरी इति सम्पद्द्वयं आदानहानाभ्यां उपदिश्य कामक्रोधलोभान् अपहाय पुरुषर्थिना शास्त्रश्रवणेन तदुक्तकारिणा भवितव्यमिति निर्धारितम्

॥ २४ ॥

इति श्रीमत्परमहंस - परिव्राजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - वि रचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने षोडशोऽध्यायः

॥ १६ ॥