श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यः शास्त्रविधिमुत्सृज्य
वर्तते कामकारतः
सिद्धिमवाप्नोति
सुखं परां गतिम् ॥ २३ ॥
यः शास्त्रविधिं शास्त्रं वेदः तस्य विधिं कर्तव्याकर्तव्यज्ञानकारणं विधिप्रतिषेधाख्यम् उत्सृज्य त्यक्त्वा वर्तते कामकारतः कामप्रयुक्तः सन् , सः सिद्धिं पुरुषार्थयोग्यताम् अवाप्नोति, अपि अस्मिन् लोके सुखं अपि परां प्रकृष्टां गतिं स्वर्गं मोक्षं वा ॥ २३ ॥
यः शास्त्रविधिमुत्सृज्य
वर्तते कामकारतः
सिद्धिमवाप्नोति
सुखं परां गतिम् ॥ २३ ॥
यः शास्त्रविधिं शास्त्रं वेदः तस्य विधिं कर्तव्याकर्तव्यज्ञानकारणं विधिप्रतिषेधाख्यम् उत्सृज्य त्यक्त्वा वर्तते कामकारतः कामप्रयुक्तः सन् , सः सिद्धिं पुरुषार्थयोग्यताम् अवाप्नोति, अपि अस्मिन् लोके सुखं अपि परां प्रकृष्टां गतिं स्वर्गं मोक्षं वा ॥ २३ ॥

शिष्यते - अनुशिष्यते बोध्यते अनेन अपूर्वः अर्थः इति शास्त्रम् । तच्च विधिनिषेधात्मकम्  इति उपेत्य व्याचष्टे -

कर्तव्येति ।

कामस्य करणं कामकारः, तस्मात् हेतोः इति उपेत्य कामाधीना शास्त्रविमुखस्य प्रवृत्तिः इति आह -

कामेति ।

कामाधीनप्रवृत्तेः सदा पुमर्थयोग्यस्य सर्वपुरुषार्थसिद्धिः इत्याह -

नापीति

॥ २३ ॥