श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वस्य एतस्य आसुरीसम्पत्परिवर्जनस्य श्रेयआचरणस्य शास्त्रं कारणम्शास्त्रप्रमाणात् उभयं शक्यं कर्तुम् , अन्यथाअतः
सर्वस्य एतस्य आसुरीसम्पत्परिवर्जनस्य श्रेयआचरणस्य शास्त्रं कारणम्शास्त्रप्रमाणात् उभयं शक्यं कर्तुम् , अन्यथाअतः

आसुर्याः सम्पदः वर्जने श्रेयसश्च करणे किं कारणम् ? तत् आह -

सर्वस्येति ।

तस्य कारणत्वं साधयति -

शास्त्रेति ।

उक्तं उपजीव्य अनन्तरश्लोकं प्रवर्तयति -

अत इति ।