ननु सत्त्वादिनिष्ठाः शास्त्रेण ज्ञातुं शक्यन्ते, कुतः, कार्यलिङ्गकानुमानेन इति, तत्र आह -
एवमिति ।
सत्त्वादिनिष्ठानां जन्तूताम् अवान्तरविशेषं प्रचुरत्वाप्रचुरत्वरूपं दर्शयति -
तत्रेत्यादिना ।
राजसानां तामसानां च प्राचुर्यं प्रश्नद्वारा विवृणोति -
कथमित्यादिना ।
कामश्च काम्यमानविषयः । रागश्च तद्विषयभोगाभिलाषः । तत्कृतं - तत्प्रयुक्तं तन्निमित्तमिति यावत्
॥ ५ ॥