श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यातयामं गतरसं पूति पर्युषितं यत्
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १० ॥
यातयामं मन्दपक्वम् , निर्वीर्यस्य गतरसशब्देन उक्तत्वात्गतरसं रसवियुक्तम् , पूति दुर्गन्धि, पर्युषितं पक्वं सत् रात्र्यन्तरितं यत् , उच्छिष्टमपि भुक्तशिष्टम् उच्छिष्टम् , अमेध्यम् अयज्ञार्हम् , भोजनम् ईदृशं तामसप्रियम् ॥ १० ॥
यातयामं गतरसं पूति पर्युषितं यत्
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १० ॥
यातयामं मन्दपक्वम् , निर्वीर्यस्य गतरसशब्देन उक्तत्वात्गतरसं रसवियुक्तम् , पूति दुर्गन्धि, पर्युषितं पक्वं सत् रात्र्यन्तरितं यत् , उच्छिष्टमपि भुक्तशिष्टम् उच्छिष्टम् , अमेध्यम् अयज्ञार्हम् , भोजनम् ईदृशं तामसप्रियम् ॥ १० ॥

तामसप्रियम् आहारम् उदाहरति -

यातयाममिति ।

ननु निर्वीर्यं यातयामम् उच्यते, न पुनः सामिपक्वमिति ? न इत्याह -

निर्वीर्यस्येति

॥ १० ॥