तत्र शारीरं तपः निर्दिशति -
देवेति ।
देवाः - ब्रह्मविष्णुशिवादयः, द्विजाः - पूज्यत्वात् द्विजोत्तमाः, गुरवः - पित्रादयः, प्राज्ञाः - पण्डिताः विदितवेदितव्याः, तेषां पूजनं - प्रणामशुश्रूषादि । शौचं - मृज्जलाभ्यां शरीरशोधनम् । आर्जवं - ऋजुत्वं, विहितप्रतिषिद्धयोः एकरूपप्रवृत्तिनिवृत्तिमत्वं, ब्रह्मचर्यं - मैथुनासमाचरणं, अहिंसा - प्राणिनाम् अपीडनम् । शरीरमात्रनिर्वर्त्यत्वम् अस्य तपसः सम्भवति इति मत्वा विशिनष्टि -
शरीरेति ।
कथं कर्त्रादि - साध्यत्वे तपसः शारीरत्वम् ? शारीरत्वे वा कथं कर्त्रादिसाध्यत्वम् ? इति आशङ्क्य आह -
पञ्चेति
॥ १४ ॥