श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं यत्
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ १५ ॥
अनुद्वेगकरं प्राणिनाम् अदुःखकरं वाक्यं सत्यं प्रियहितं यत् प्रियहिते दृष्टादृष्टार्थेअनुद्वेगकरत्वादिभिः धर्मैः वाक्यं विशेष्यतेविशेषणधर्मसमुच्चयार्थः च—शब्दःपरप्रत्ययार्थं प्रयुक्तस्य वाक्यस्य सत्यप्रियहितानुद्वेगकरत्वानाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा हीनता स्याद्यदि, तद्वाङ्मयं तपःतथा सत्यवाक्यस्य इतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा विहीनतायां वाङ्मयतपस्त्वम्तथा प्रियवाक्यस्यापि इतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा विहीनस्य वाङ्मयतपस्त्वम्तथा हितवाक्यस्यापि इतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा विहीनस्य वाङ्मयतपस्त्वम्किं पुनः तत् तपः ? यत् सत्यं वाक्यम् अनुद्वेगकरं प्रियं हितं , तत् तपः वाङ्मयम् ; यथाशान्तो भव वत्स, स्वाध्यायं योगं अनुतिष्ठ, तथा ते श्रेयो भविष्यतिइतिस्वाध्यायाभ्यसनं चैव यथाविधि वाङ्मयं तपः उच्यते ॥ १५ ॥
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं यत्
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥ १५ ॥
अनुद्वेगकरं प्राणिनाम् अदुःखकरं वाक्यं सत्यं प्रियहितं यत् प्रियहिते दृष्टादृष्टार्थेअनुद्वेगकरत्वादिभिः धर्मैः वाक्यं विशेष्यतेविशेषणधर्मसमुच्चयार्थः च—शब्दःपरप्रत्ययार्थं प्रयुक्तस्य वाक्यस्य सत्यप्रियहितानुद्वेगकरत्वानाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा हीनता स्याद्यदि, तद्वाङ्मयं तपःतथा सत्यवाक्यस्य इतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा विहीनतायां वाङ्मयतपस्त्वम्तथा प्रियवाक्यस्यापि इतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा विहीनस्य वाङ्मयतपस्त्वम्तथा हितवाक्यस्यापि इतरेषाम् अन्यतमेन द्वाभ्यां त्रिभिर्वा विहीनस्य वाङ्मयतपस्त्वम्किं पुनः तत् तपः ? यत् सत्यं वाक्यम् अनुद्वेगकरं प्रियं हितं , तत् तपः वाङ्मयम् ; यथाशान्तो भव वत्स, स्वाध्यायं योगं अनुतिष्ठ, तथा ते श्रेयो भविष्यतिइतिस्वाध्यायाभ्यसनं चैव यथाविधि वाङ्मयं तपः उच्यते ॥ १५ ॥

सम्प्रति वाङ्मयं तपो व्यपदिशति -

अनुद्वेगकरमिति ।

सत्यं - यथादृष्टार्थवचनं, प्रियं - श्रुतिसुखं, हितं - परिणामपथ्यम् । प्रियहितयोः विधान्तरेण विभागम् आह -

प्रियेति ।

कथम् अत्र विशेषणविशेष्यत्वम् ? तदाह -

अनुद्वेगेति ।

विशेषणानां धर्माणाम् अनुद्वेगकरत्वादीनां विशेष्येण वाक्येन समुदितानां परस्परमपि समुच्चयद्योती चकारः इत्याह -

विशेषणेति ।

किमिति वाक्यम् एतैः विशेष्यते ? किमिति वा  तेषां मिथः समुच्चयः ? तत्र आह -

परेति ।

यद्यपि वाक्यमात्रस्य अविशेषितस्य वाङ्मयतपस्त्वानुपपत्तिः, तथापि सत्यवाक्यस्य वाक्यविशेषणान्तराभावेऽपि वाङ्मयत्वम् इति आशङ्क्य आह -

तथेति ।

तथापि परिणामपथ्यं वक्यमात्रं तथा भविष्यति, न इत्याह -

तथा हितेति ।

कीदृक् तर्हि तपः वाङ्मयमिति प्रश्नपूर्वकं विशदयति -

किं पुनरिति ।

विशिष्टे वाङ्मये तपसि दृष्टान्तम् आह -

यथेति ।

प्राङ्मुखत्वं पवित्रपाणित्वम् इत्यादिविधानम् अनतिक्रम्य स्वाध्यायस्य आवर्तनमपि वाङ्मये तपसि अन्तर्भवति इत्याह -

स्वाध्यायेति ।

वाक् प्राचुर्येण प्रस्तुता अस्मिन् इति वाङ्मयं वाकप्रधानम् इत्यर्थः

॥ १५ ॥