श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यत्तु प्रत्युपकारार्थं
फलमुद्दिश्य वा पुनः
दीयते परिक्लिष्टं
तद्दानं राजसं स्मृतम् ॥ २१ ॥
यत्तु दानं प्रत्युपकारार्थं काले तु अयं मां प्रत्युपकरिष्यति इत्येवमर्थम् , फलं वा अस्य दानस्य मे भविष्यति अदृष्टम् इति, तत् उद्दिश्य पुनः दीयते परिक्लिष्टं खेदसंयुक्तम् , तत् दानं राजसं स्मृतम् ॥ २१ ॥
यत्तु प्रत्युपकारार्थं
फलमुद्दिश्य वा पुनः
दीयते परिक्लिष्टं
तद्दानं राजसं स्मृतम् ॥ २१ ॥
यत्तु दानं प्रत्युपकारार्थं काले तु अयं मां प्रत्युपकरिष्यति इत्येवमर्थम् , फलं वा अस्य दानस्य मे भविष्यति अदृष्टम् इति, तत् उद्दिश्य पुनः दीयते परिक्लिष्टं खेदसंयुक्तम् , तत् दानं राजसं स्मृतम् ॥ २१ ॥

राजसतामसदानविभजनं स्पष्टार्थम्

॥ २१ - २२ ॥