क्रमप्राप्तं दातस्य गुणनिमित्तभेदम् आह -
इदानाीमिति ।
दातव्यम् इति एवं मनः कृत्वा - ‘दानमेव मया भाव्यं, न फलम् ‘ इति अभिसन्धाय इत्यर्थः
॥ २० ॥