श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इदानीं दानत्रैविध्यम् उच्यते
इदानीं दानत्रैविध्यम् उच्यते

क्रमप्राप्तं दातस्य गुणनिमित्तभेदम् आह -

इदानाीमिति ।

दातव्यम् इति एवं मनः कृत्वा - ‘दानमेव मया भाव्यं, न फलम् ‘ इति अभिसन्धाय इत्यर्थः

॥ २० ॥