श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तदित्यनभिसन्धाय
फलं यज्ञतपःक्रियाः
दानक्रियाश्च विविधाः
क्रियन्ते मोक्षकाङ्क्षिभिः ॥ २५ ॥
तत् इति अनभिसन्धाय, ‘तत्इति ब्रह्माभिधानम् उच्चार्य अनभिसन्धाय यज्ञादिकर्मणः फलं यज्ञतपःक्रियाः यज्ञक्रियाश्च तपःक्रियाश्च यज्ञतपःक्रियाः दानक्रियाश्च विविधाः क्षेत्रहिरण्यप्रदानादिलक्षणाः क्रियन्ते निर्वर्त्यन्ते मोक्षकाङ्क्षिभिः मोक्षार्थिभिः मुमुक्षुभिः ॥ २५ ॥
तदित्यनभिसन्धाय
फलं यज्ञतपःक्रियाः
दानक्रियाश्च विविधाः
क्रियन्ते मोक्षकाङ्क्षिभिः ॥ २५ ॥
तत् इति अनभिसन्धाय, ‘तत्इति ब्रह्माभिधानम् उच्चार्य अनभिसन्धाय यज्ञादिकर्मणः फलं यज्ञतपःक्रियाः यज्ञक्रियाश्च तपःक्रियाश्च यज्ञतपःक्रियाः दानक्रियाश्च विविधाः क्षेत्रहिरण्यप्रदानादिलक्षणाः क्रियन्ते निर्वर्त्यन्ते मोक्षकाङ्क्षिभिः मोक्षार्थिभिः मुमुक्षुभिः ॥ २५ ॥

ओंशब्दस्य विनियोगम् उक्त्वा तच्छब्दस्य विनियोगम् आह -

तदित्यादिना

॥ २५ ॥