श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तत्र सर्वत्र श्रद्धाप्रधानतया सर्वं सम्पाद्यते यस्मात् , तस्मात्
तत्र सर्वत्र श्रद्धाप्रधानतया सर्वं सम्पाद्यते यस्मात् , तस्मात्

अश्रद्धान्वितस्यापि  कर्मणः नामत्रयोच्चारणात् अवैगुण्ये श्रद्धाप्राधान्यं न स्यात् इति आशङ्क्य आह -

तत्र चेति ।

सप्तमीभ्यां प्रकृतं यज्ञादि गृह्यते । सर्वं यज्ञादि सगुणम् इति शेषः ।