श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वस्यैव गीताशास्त्रस्य अर्थः अस्मिन् अध्याये उपसंहृत्य सर्वश्च वेदार्थो वक्तव्यः इत्येवमर्थः अयम् अध्यायः आरभ्यतेसर्वेषु हि अतीतेषु अध्यायेषु उक्तः अर्थः अस्मिन् अध्याये अवगम्यतेअर्जुनस्तु संन्यासत्यागशब्दार्थयोरेव विशेषबुभुत्सुः उवाच
सर्वस्यैव गीताशास्त्रस्य अर्थः अस्मिन् अध्याये उपसंहृत्य सर्वश्च वेदार्थो वक्तव्यः इत्येवमर्थः अयम् अध्यायः आरभ्यतेसर्वेषु हि अतीतेषु अध्यायेषु उक्तः अर्थः अस्मिन् अध्याये अवगम्यतेअर्जुनस्तु संन्यासत्यागशब्दार्थयोरेव विशेषबुभुत्सुः उवाच

पूर्वैः अध्यायैः विस्तरेण यतस्ततः विक्षिप्ततया उक्तम् अर्थं सुखप्रतिपत्त्यर्थं सङ्क्षेपेण उपसंहृत्य अभिधातुम् अध्यायान्तरम् अवतारयति -

सर्वस्यैवेति ।

उपसंहृत्य वक्तव्यः इति सम्बन्धः ।

किञ्च उपनिषत्सु यतस्ततः विस्तृतस्य अर्थस्य बुद्धिसौकर्यार्थम् अस्मिन् अध्याये सङ्क्षिप्ताभिधानं कर्तव्यम् , उपनिषदां गीतानां च एकार्थत्वात् इत्याह -

सर्वश्चेति ।

कथं सर्वोऽपि शास्त्रार्थः अस्मिन् अध्याये सङ्क्षिप्य उपसंह्रियते ? तत्र आह -

सर्वेषु हीति ।

ननु वेदार्थश्चेत् अशेषतः अत्र उपसञ्जिहीर्षितः, तर्हि किमिति ‘त्यागेनैके’ ‘संन्यासयोगात् ‘ इति वेदार्थैकदेशविषयं प्रश्नप्रतिवचनम् ? तत्र आह -

अर्जुनस्त्विति ।

पृथक् अनयोः तत्त्वं वेदितुम् इच्छामि इति विशेषणात् अपृथगर्थः तयोः अस्तीति गम्यते । बुभुत्सितस्य प्रष्टव्यत्वात् एकदेशे तद्भावात् उक्तप्रश्नोपपत्तिः इति भावः

॥ १ ॥