श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
संन्यासत्यागशब्दौ तत्र तत्र निर्दिष्टौ, निर्लुठितार्थौ पूर्वेषु अध्यायेषुअतः अर्जुनाय पृष्टवते तन्निर्णयाय भगवान् उवाच
संन्यासत्यागशब्दौ तत्र तत्र निर्दिष्टौ, निर्लुठितार्थौ पूर्वेषु अध्यायेषुअतः अर्जुनाय पृष्टवते तन्निर्णयाय भगवान् उवाच

ननु पूर्वेषु अध्यायेषु तत्र तत्र संन्यासत्यागयोः उक्तत्वात् किमिति पुनः तौ पृचछ्यते ? ज्ञाते तदयोगात् । तत्राह -

तत्र तत्रेति ।

न निर्लुण्ठितार्थौ - न निष्कृष्टार्थौ न विविक्तार्थौ इत्यर्थः ।

बुभुत्सया प्रश्नस्य प्रवृत्तत्वात् , प्रष्टुः अभिपायं प्रश्नेन प्रतिपद्य भगवान् उत्तरम् उक्तवान् इत्याह -

अत इति ।