श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः
यज्ञदानतपःकर्म त्याज्यमिति चापरे ॥ ३ ॥
ननु कर्मयोगेन योगिनाम्’ (भ. गी. ३ । ३) इति अधिकृताः पूर्वं विभक्तनिष्ठाः अपि इह सर्वशास्त्रार्थोपसंहारप्रकरणे यथा विचार्यन्ते, तथा साङ्ख्या अपि ज्ञाननिष्ठाः विचार्यन्ताम् इति, तेषां मोहदुःखनिमित्तत्यागानुपपत्तेः कायक्लेशनिमित्तं दुःखं साङ्ख्याः आत्मनि पश्यन्ति, इच्छादीनां क्षेत्रधर्मत्वेनैव दर्शितत्वात्अतः ते कायक्लेशदुःखभयात् कर्म परित्यजन्तिनापि ते कर्माणि आत्मनि पश्यन्ति, येन नियतं कर्म मोहात् परित्यजेयुःगुणानां कर्म नैव किञ्चित्करोमि’ (भ. गी. ५ । ८) इति हि ते संन्यस्यन्तिसर्वकर्माणि मनसा संन्यस्य’ (भ. गी. ५ । १३) इत्यादिभिः तत्त्वविदः संन्यासप्रकारः उक्तःतस्मात् ये अन्ये अधिकृताः कर्मणि अनात्मविदः, येषां मोहनिमित्तः त्यागः सम्भवति कायक्लेशभयाच्च, ते एव तामसाः त्यागिनः राजसाश्च इति निन्द्यन्ते कर्मिणाम् अनात्मज्ञानां कर्मफलत्यागस्तुत्यर्थम् ; सर्वारम्भपरित्यागी’ (भ. गी. १२ । १६) मौनी सन्तुष्टो येन केनचित्अनिकेतः स्थिरमतिः’ (भ. गी. १२ । १९) इति गुणातीतलक्षणे परमार्थसंन्यासिनः विशेषितत्वात्वक्ष्यति निष्ठा ज्ञानस्य या परा’ (भ. गी. १८ । ५८) इतितस्मात् ज्ञाननिष्ठाः संन्यासिनः इह विवक्षिताःकर्मफलत्यागः एव सात्त्विकत्वेन गुणेन तामसत्वाद्यपेक्षया संन्यासः उच्यते, मुख्यः सर्वकर्मसंन्यासः
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः
यज्ञदानतपःकर्म त्याज्यमिति चापरे ॥ ३ ॥
ननु कर्मयोगेन योगिनाम्’ (भ. गी. ३ । ३) इति अधिकृताः पूर्वं विभक्तनिष्ठाः अपि इह सर्वशास्त्रार्थोपसंहारप्रकरणे यथा विचार्यन्ते, तथा साङ्ख्या अपि ज्ञाननिष्ठाः विचार्यन्ताम् इति, तेषां मोहदुःखनिमित्तत्यागानुपपत्तेः कायक्लेशनिमित्तं दुःखं साङ्ख्याः आत्मनि पश्यन्ति, इच्छादीनां क्षेत्रधर्मत्वेनैव दर्शितत्वात्अतः ते कायक्लेशदुःखभयात् कर्म परित्यजन्तिनापि ते कर्माणि आत्मनि पश्यन्ति, येन नियतं कर्म मोहात् परित्यजेयुःगुणानां कर्म नैव किञ्चित्करोमि’ (भ. गी. ५ । ८) इति हि ते संन्यस्यन्तिसर्वकर्माणि मनसा संन्यस्य’ (भ. गी. ५ । १३) इत्यादिभिः तत्त्वविदः संन्यासप्रकारः उक्तःतस्मात् ये अन्ये अधिकृताः कर्मणि अनात्मविदः, येषां मोहनिमित्तः त्यागः सम्भवति कायक्लेशभयाच्च, ते एव तामसाः त्यागिनः राजसाश्च इति निन्द्यन्ते कर्मिणाम् अनात्मज्ञानां कर्मफलत्यागस्तुत्यर्थम् ; सर्वारम्भपरित्यागी’ (भ. गी. १२ । १६) मौनी सन्तुष्टो येन केनचित्अनिकेतः स्थिरमतिः’ (भ. गी. १२ । १९) इति गुणातीतलक्षणे परमार्थसंन्यासिनः विशेषितत्वात्वक्ष्यति निष्ठा ज्ञानस्य या परा’ (भ. गी. १८ । ५८) इतितस्मात् ज्ञाननिष्ठाः संन्यासिनः इह विवक्षिताःकर्मफलत्यागः एव सात्त्विकत्वेन गुणेन तामसत्वाद्यपेक्षया संन्यासः उच्यते, मुख्यः सर्वकर्मसंन्यासः

कर्माधिकृतानां ज्ञाननिष्ठातः विभक्तनिष्ठावत्त्वेन पूर्वोक्तानामपि शास्त्रार्थोपसंहारे पुनः विचार्यत्ववत् ज्ञाननिष्ठानाम् अपि विचार्यत्वम् अत्र अविरुद्धम् इति शङ्कते -

नन्विति ।

साङ्ख्यानां - परमार्थज्ञाननिष्ठानां, न अत्र विचार्यता इति उत्तरम् आह -

न तेषामिति ।

ननु तेषामपि स्वात्मनि क्लेशदुःखादि पश्यतां तदनुरोधेन राजसकर्मत्यागसिद्धेः विचार्यत्वम् ? न इत्याह -

न कायेति ।

तत्र क्षेत्राध्यायोक्तं हेतूकरोति -

इच्छादीनामिति ।

स्वात्मनि साङ्ख्यादीनां क्लेशाद्यप्रतिपत्तौ फलितम् आह -

अत इति ।

ननु तेषां क्लेशाद्यदर्शनेऽपि स्वात्मनि कर्माणि पश्यतां तत्त्यागः युक्तः, तेषां कायक्लेशादिकरत्वात् । न इत्याह-

नापीति ।

अज्ञानां मोहमाहात्म्यात् नियतमपि कर्म त्यक्तुं शक्यं, न तत्त्वविदां, स्वात्मनि कर्मादर्शनेन तत्त्यागे हेत्वभावात् , इति मत्वा आह -

मोहादिति ।

कथं तर्हि तेषाम् आत्मनि कर्माणि अपश्यतां प्राप्त्यभावे तत्त्यागः संन्यासः ? तत्र आह -

गुणानामिति ।

अविवेकप्राप्तानां कर्मणां, त्यागः तत्त्वविदाम् इत्युक्तं स्मारयन् , अप्राप्तप्रतिषेधं प्रत्यादिशति -

सर्वेति ।

तत्त्वविदाम् अत्र अविचार्यत्वे फलितम् आह -

तस्मादिति ।

ये अनात्मविदः, ते एव इति उत्तरत्र सम्बन्धः ।

कर्मणि अधिकृतानाम् अनात्मविदां कर्मत्यागसम्भावनां दर्शयति -

येषां चेति ।

तन्निन्दा कुत्र उपयुक्ता ? इति आशङ्क्य आह -

कर्मिणामिति ।

किञ्च परमार्थसंन्यासिनां प्रशस्यत्वोपलम्भात् न निन्दाविषयत्वम् इत्याह -

सर्वेति ।

किञ्च अत्रापि ‘सिद्धिं प्राप्तो यथा’ (भ. गी. १८-५०) इत्यादिना ज्ञाननिष्ठायाः वक्ष्यमाणत्वात् तद्वतां न इह विचार्यत इत्याह -

वक्ष्यतीति ।

कर्माधिकृतानामेव अत्र विवक्षितत्वं, न ज्ञाननिष्ठानाम् , इति उपसंहरति -

तस्मादिति ।

ननु संन्यासशब्देन सर्वकर्मसंन्यासस्य ग्राह्यत्वात् तथाविधसंन्यासिनाम् इह विवक्षितत्वं प्रतिभाति ? तत्र आह -

कर्मेति ।

संन्यासशब्देन मुख्यस्यैव संन्यासस्य ग्रहणम् , गौणमुख्ययोः मुख्ये कार्यसंप्रत्ययात् , अन्यथा तदसम्भवे हेतूक्तिवैयर्थ्येति, अप्राप्ततिषेधात् , इति शङ्कते -

सर्वेति ।