श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः
यज्ञदानतपःकर्म त्याज्यमिति चापरे ॥ ३ ॥
सर्वकर्मसंन्यासासम्भवे हि देहभृता’ (भ. गी. १८ । ११) इति हेतुवचनात् मुख्य एव इति चेत् , ; हेतुवचनस्य स्तुत्यर्थत्वात्यथा त्यागाच्छान्तिरनन्तरम्’ (भ. गी. १२ । १२) इति कर्मफलत्यागस्तुतिरेव यथोक्तानेकपक्षानुष्ठानाशक्तिमन्तम् अर्जुनम् अज्ञं प्रति विधानात् ; तथा इदमपि हि देहभृता शक्यम्’ (भ. गी. १८ । ११) इति कर्मफलत्यागस्तुत्यर्थम् ; सर्वकर्माणि मनसा संन्यस्य नैव कुर्वन्न कारयन्नास्ते’ (भ. गी. ५ । १३) इत्यस्य पक्षस्य अपवादः केनचित् दर्शयितुं शक्यःतस्मात् कर्मणि अधिकृतान् प्रत्येव एषः संन्यासत्यागविकल्पःये तु परमार्थदर्शिनः साङ्ख्याः, तेषां ज्ञाननिष्ठायामेव सर्वकर्मसंन्यासलक्षणायाम् अधिकारः, अन्यत्र, इति ते विकल्पार्हाःतच्च उपपादितम् अस्माभिः वेदाविनाशिनम्’ (भ. गी. २ । २१) इत्यस्मिन्प्रदेशे, तृतीयादौ ॥ ३ ॥
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः
यज्ञदानतपःकर्म त्याज्यमिति चापरे ॥ ३ ॥
सर्वकर्मसंन्यासासम्भवे हि देहभृता’ (भ. गी. १८ । ११) इति हेतुवचनात् मुख्य एव इति चेत् , ; हेतुवचनस्य स्तुत्यर्थत्वात्यथा त्यागाच्छान्तिरनन्तरम्’ (भ. गी. १२ । १२) इति कर्मफलत्यागस्तुतिरेव यथोक्तानेकपक्षानुष्ठानाशक्तिमन्तम् अर्जुनम् अज्ञं प्रति विधानात् ; तथा इदमपि हि देहभृता शक्यम्’ (भ. गी. १८ । ११) इति कर्मफलत्यागस्तुत्यर्थम् ; सर्वकर्माणि मनसा संन्यस्य नैव कुर्वन्न कारयन्नास्ते’ (भ. गी. ५ । १३) इत्यस्य पक्षस्य अपवादः केनचित् दर्शयितुं शक्यःतस्मात् कर्मणि अधिकृतान् प्रत्येव एषः संन्यासत्यागविकल्पःये तु परमार्थदर्शिनः साङ्ख्याः, तेषां ज्ञाननिष्ठायामेव सर्वकर्मसंन्यासलक्षणायाम् अधिकारः, अन्यत्र, इति ते विकल्पार्हाःतच्च उपपादितम् अस्माभिः वेदाविनाशिनम्’ (भ. गी. २ । २१) इत्यस्मिन्प्रदेशे, तृतीयादौ ॥ ३ ॥

नेदं हेतुवचनं सर्वकर्मसन्यांससम्भवसाधकं, कर्मफलत्यागस्तुतिपरत्वात् इति परिहरति -

नेत्यादिना ।

एतदेव दृष्टान्तेन स्पष्टयति -

यथेति ।

दृष्टान्तेऽपि यथाश्रुतार्थत्वं किं न स्यात् ? इति आशङ्क्य आह -

यथोक्तेति ।

न हि फलत्यागादेव ज्ञानं  विना मुक्तिः युक्ता, मुक्तेः ज्ञानैकाधीनत्वासाधकश्रुतिस्मृतिविरोधात् , ‘अद्वेष्टा’ (भ. गी. १२-१३) इत्यादिना च अनन्तरमेव ज्ञानसाधनविधानानर्थक्यात् । अतः त्यागस्तुतिरेव अत्र ग्राह्या इत्यर्थः । दृष्टान्तगतम् अर्थं दार्ष्टान्तिके योजयति -

तथेति ।

प्रागुक्तपक्षापवादविवक्षया हेतूक्तेः मुख्यार्थत्वमेव किं न स्यात् ? इति आशङ्क्य तदपवादे हेत्वभावात् मैवम् इत्याह -

न सर्वेति ।

न च इयमेव हेतूक्तिः तदपवादिका, अन्यथासिद्धेः उक्तत्वात् इति भावः ।

मुख्यसंन्यासापवादासम्भवे संन्यासत्यागविकल्पस्य कथं सावकाशता ? इति आशङ्क्य आह -

तस्मादिति ।

ज्ञाननिष्ठान् प्रति उक्तविकल्पानुपपत्तौ, कुत्र तेषाम् अधिकारः ? तत्र आह -

ये त्विति ।

संन्यासिनां विकल्पानर्हत्वेन ज्ञाननिष्ठयाम् एव अधिकारस्य भूयस्सु प्रदेशेषु साधितत्वात् न साधतीयत्वापेक्षा इत्याह -

तथेति

॥ ३ ॥