मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
अष्टादशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
तत्र
एतेषु
विकल्पभेदेषु
—
तत्र
एतेषु
विकल्पभेदेषु
—
तत्रेति
;
कर्माधिकतान् प्रत्येव उक्तविकल्पप्रवृत्तावपि कुतो निर्धारणसिद्धिः ? तत्र आह -
तत्रेति ।