एतान्यपि तु कर्माणि
सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ
निश्चितं मतमुत्तमम् ॥ ६ ॥
‘निश्चयं शृणु मे तत्र’ (भ. गी. १८ । ४) इति प्रतिज्ञाय, पावनत्वं च हेतुम् उक्त्वा, ‘एतान्यपि कर्माणि कर्तव्यानि’ इत्येतत् ‘निश्चितं मतमुत्तमम्’ इति प्रतिज्ञातार्थोपसंहार एव, न अपूर्वार्थं वचनम् , ‘एतान्यपि’ इति प्रकृतसंनिकृष्टार्थत्वोपपत्तेः । सासङ्गस्य फलार्थिनः बन्धहेतवः एतान्यपि कर्माणि मुमुक्षोः कर्तव्यानि इति अपिशब्दस्य अर्थः । न तु अन्यानि कर्माणि अपेक्ष्य ‘एतान्यपि’ इति उच्यते ॥
एतान्यपि तु कर्माणि
सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ
निश्चितं मतमुत्तमम् ॥ ६ ॥
‘निश्चयं शृणु मे तत्र’ (भ. गी. १८ । ४) इति प्रतिज्ञाय, पावनत्वं च हेतुम् उक्त्वा, ‘एतान्यपि कर्माणि कर्तव्यानि’ इत्येतत् ‘निश्चितं मतमुत्तमम्’ इति प्रतिज्ञातार्थोपसंहार एव, न अपूर्वार्थं वचनम् , ‘एतान्यपि’ इति प्रकृतसंनिकृष्टार्थत्वोपपत्तेः । सासङ्गस्य फलार्थिनः बन्धहेतवः एतान्यपि कर्माणि मुमुक्षोः कर्तव्यानि इति अपिशब्दस्य अर्थः । न तु अन्यानि कर्माणि अपेक्ष्य ‘एतान्यपि’ इति उच्यते ॥