एतान्यपि इत्यादिवाक्यं न नित्यकर्मविषयम् इति मतम् उपन्यस्यति -
अन्य इति ।
न चेत् इदं नित्यकर्मविषयं, किंविषयं तर्हि ? इत्याशङ्क्य, वाक्यमवतार्य व्याकरोति-
एतानीत्यादिना ।
नित्यानाम् अफलत्वम् उपेत्य यत् चोद्यं तत् अयुक्तम् इति दूषयति-
तदसदिति ।
यत्तु काम्यान्यपि कर्तव्यानि इति तत् निरस्यति-
नित्यान्यपीति ।
किञ्च काम्यानां भगवता निन्दितत्वात् न तेषु मुमुक्षोः अनुष्ठानम् इति आह -
दूरेणेति ।
किञ्च मुमुक्षोः अपेक्षितमोक्षापेक्षया विरुद्धफलत्वात् काम्यकर्मणां न तेषु तस्य अनुष्ठानम् इत्याह -
यज्ञार्थादिति ।
काम्यानां बधहेतुत्वं निश्चितम् इति अत्रैव पूर्वोत्तरवाक्यानुकूल्यं दर्शयति -
त्रैगुण्येति ।
किञ्च पूर्वश्लोके यज्ञादिनित्य कर्मणां प्रकृतत्वात् एतच्छब्देन सन्निहितवाचिना परामर्शात् काम्यकर्मणां च ‘काम्यानां कर्मणां’ इति व्यवहितानां सन्निहितपरामर्शकैतच्छब्दाविषयत्वात् न काम्यक्रर्माणि ‘एतान्यपि’ इति व्यपदेशम् अर्हन्ति इत्याह-
दूरेति
॥ ६ ॥