श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कार्यमित्येव यत्कर्म
नियतं क्रियतेऽर्जुन
सङ्गं त्यक्त्वा फलं चैव
त्यागः सात्त्विको मतः ॥ ९ ॥
कार्यं कर्तव्यम् इत्येव यत् कर्म नियतं नित्यं क्रियते निर्वर्त्यते हे अर्जुन, सङ्गं त्यक्त्वा फलं एवएतत् नित्यानां कर्मणां फलवत्त्वे भगवद्वचनं प्रमाणम् अवोचामअथवा, यद्यपि फलं श्रूयते नित्यस्य कर्मणः, तथापि नित्यं कर्म कृतम् आत्मसंस्कारं प्रत्यवायपरिहारं वा फलं करोति आत्मनः इति कल्पयत्येव अज्ञःतत्र तामपि कल्पनां निवारयतिफलं त्यक्त्वाइत्यनेनअतः साधु उक्तम्सङ्गं त्यक्त्वा फलं इतिसः त्यागः नित्यकर्मसु सङ्गफलपरित्यागः सात्त्विकः सत्त्वनिर्वृत्तः मतः अभिप्रेतः
कार्यमित्येव यत्कर्म
नियतं क्रियतेऽर्जुन
सङ्गं त्यक्त्वा फलं चैव
त्यागः सात्त्विको मतः ॥ ९ ॥
कार्यं कर्तव्यम् इत्येव यत् कर्म नियतं नित्यं क्रियते निर्वर्त्यते हे अर्जुन, सङ्गं त्यक्त्वा फलं एवएतत् नित्यानां कर्मणां फलवत्त्वे भगवद्वचनं प्रमाणम् अवोचामअथवा, यद्यपि फलं श्रूयते नित्यस्य कर्मणः, तथापि नित्यं कर्म कृतम् आत्मसंस्कारं प्रत्यवायपरिहारं वा फलं करोति आत्मनः इति कल्पयत्येव अज्ञःतत्र तामपि कल्पनां निवारयतिफलं त्यक्त्वाइत्यनेनअतः साधु उक्तम्सङ्गं त्यक्त्वा फलं इतिसः त्यागः नित्यकर्मसु सङ्गफलपरित्यागः सात्त्विकः सत्त्वनिर्वृत्तः मतः अभिप्रेतः

कर्तव्यम् इत्येव इति एवकारेण नित्यस्य भाव्यान्तरं  निषिध्यते । नित्यानां विध्युद्देशे फलाश्रवणात् , तेषां फलं त्यक्त्वा इति अयुक्तम् , इति आशङ्क्य आह-

नित्यानामिति ।

फलं त्यकत्वा इत्यस्य विधान्तरेण तात्पर्यम् आह -

अथवेति ।

न हि विधिना कृतं कर्म अनर्थकं, विध्यानर्थक्यात् । तेन श्रौतफलाभावेऽपि नित्यं कर्म विधितः अनुतिष्ठन् , आत्मानम् अजानन् अनुपहतमनस्त्वोक्त्या तस्मिन् कर्मणि आत्मसंस्कारं फलं कल्पयति, तदकरणे प्रत्यवायस्मृत्या तत्करणं, कर्तुः आत्मनः तन्निवृत्तिं करोति इति वा नित्ये कर्मणि उक्तां कल्पनाम् अनु निष्पादितफलकल्पनां च ‘फलं त्यक्त्वा’ इति अस्य भगवान् निवारयति इत्यर्थः ।

नित्यकर्मसु फलत्यागोक्तेः सम्भवे फलितमाह -

अत इति ।