श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कार्यमित्येव यत्कर्म
नियतं क्रियतेऽर्जुन
सङ्गं त्यक्त्वा फलं चैव
त्यागः सात्त्विको मतः ॥ ९ ॥
ननु कर्मपरित्यागः त्रिविधः संन्यासः इति प्रकृतःतत्र तामसो राजसश्च उक्तः त्यागःकथम् इह सङ्गफलत्यागः तृतीयत्वेन उच्यते ? यथा त्रयो ब्राह्मणाः आगताः, तत्र षडङ्गविदौ द्वौ, क्षत्रियः तृतीयः इति तद्वत्नैष दोषः त्यागसामान्येन स्तुत्यर्थत्वात्अस्ति हि कर्मसंन्यासस्य फलाभिसन्धित्यागस्य त्यागत्वसामान्यम्तत्र राजसतामसत्वेन कर्मत्यागनिन्दया कर्मफलाभिसन्धित्यागः सात्त्विकत्वेन स्तूयते त्यागः सात्त्विको मतःइति ॥ ९ ॥
कार्यमित्येव यत्कर्म
नियतं क्रियतेऽर्जुन
सङ्गं त्यक्त्वा फलं चैव
त्यागः सात्त्विको मतः ॥ ९ ॥
ननु कर्मपरित्यागः त्रिविधः संन्यासः इति प्रकृतःतत्र तामसो राजसश्च उक्तः त्यागःकथम् इह सङ्गफलत्यागः तृतीयत्वेन उच्यते ? यथा त्रयो ब्राह्मणाः आगताः, तत्र षडङ्गविदौ द्वौ, क्षत्रियः तृतीयः इति तद्वत्नैष दोषः त्यागसामान्येन स्तुत्यर्थत्वात्अस्ति हि कर्मसंन्यासस्य फलाभिसन्धित्यागस्य त्यागत्वसामान्यम्तत्र राजसतामसत्वेन कर्मत्यागनिन्दया कर्मफलाभिसन्धित्यागः सात्त्विकत्वेन स्तूयते त्यागः सात्त्विको मतःइति ॥ ९ ॥

कर्मतत्फलत्यागस्य त्यागसंन्यासशब्दाभ्यां प्रकृतस्य, ‘त्यागो हि’ (भ. गी. १८-४) इति त्रैविध्यं प्रतिज्ञाय, प्रतिज्ञानुरोधे द्वे विधे व्युत्पाद्य, तृतीयां विधां तद्विरोधेन त्र्युत्पादयतः भगवतः अकौशलम् आपतितम् इति शङ्कते -

नन्विति ।

प्रक्रमप्रतिकूलम् उपसंहारवचनम् अनुचितम् इति अत्र दृष्टान्तम् आह-

यथेति ।

पूर्वोत्तरविरोधेन प्रप्तम् अकौशलं प्रत्यादिशति -

नैष दोष इति ।

कर्मत्यगफलत्यागयोः त्यागत्वेन सादृश्यात् , कर्मत्यागनिन्दया तत्फलत्यागस्तुत्यर्थम् इदं वचनम् इति उपगमात् न विरोधः अस्ति इति उक्तमेव व्यक्तीकुर्वन् आदौ त्यगसामान्यं विशदयति -

अस्तीति ।

सति सामान्ये निर्देशस्य स्तुत्यर्थत्वं समर्थयते -

तत्रेति

॥ ९ ॥