एवं पूर्वापरविरोधं पराकृत्य अनन्तरश्लोकतात्पर्यम् आह -
यस्त्विति ।
फलरागादिना इति आदिशब्देन कर्मस्वरूपासङ्गः गृह्यते ।
अन्तःकरणं अकलुषीक्रियमाणम् इति छेदः । विशुद्धे अन्तःकरणे किं स्यात् इति आशङ्क्य आह-
विशुद्धमिति ।
मलविकलत्वं विशुद्धत्वं, संस्क्रियमाणत्वं - प्रसन्नत्वम् इति भेदः । क्रमेण - श्रवणाद्यावृत्तिद्वारेण इत्यर्थः । तन्निष्ठा इति आत्मज्ञाननिष्ठा उक्ता ।