श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
द्वेष्ट्यकुशलं कर्म
कुशले नानुषज्जते
त्यागी सत्त्वसमाविष्टो
मेधावी च्छिन्नसंशयः ॥ १० ॥
द्वेष्टि अकुशलम् अशोभनं काम्यं कर्म, शरीरारम्भद्वारेण संसारकारणम् , ‘किमनेन ? ’ इत्येवम्कुशले शोभने नित्ये कर्मणि सत्त्वशुद्धिज्ञानोत्पत्तितन्निष्ठाहेतुत्वेनमोक्षकारणम् इदम्इत्येवं अनुषज्जते अनुषङ्गं प्रीतिं करोति इत्येतत्कः पुनः असौ ? त्यागी पूर्वोक्तेन सङ्गफलत्यागेन तद्वान् त्यागी, यः कर्मणि सङ्गं त्यक्त्वा तत्फलं नित्यकर्मानुष्ठायी सः त्यागीकदा पुनः असौ अकुशलं कर्म द्वेष्टि, कुशले अनुषज्जते इति, उच्यतेसत्त्वसमाविष्टः यदा सत्त्वेन आत्मानात्मविवेकविज्ञानहेतुना समाविष्टः संव्याप्तः, संयुक्त इत्येतत्अत एव मेधावी मेधया आत्मज्ञानलक्षणया प्रज्ञया संयुक्तः तद्वान् मेधावीमेधावित्वादेव च्छिन्नसंशयः छिन्नः अविद्याकृतः संशयः यस्यआत्मस्वरूपावस्थानमेव परं निःश्रेयससाधनम् , अन्यत् किञ्चित्इत्येवं निश्चयेन च्छिन्नसंशयः
द्वेष्ट्यकुशलं कर्म
कुशले नानुषज्जते
त्यागी सत्त्वसमाविष्टो
मेधावी च्छिन्नसंशयः ॥ १० ॥
द्वेष्टि अकुशलम् अशोभनं काम्यं कर्म, शरीरारम्भद्वारेण संसारकारणम् , ‘किमनेन ? ’ इत्येवम्कुशले शोभने नित्ये कर्मणि सत्त्वशुद्धिज्ञानोत्पत्तितन्निष्ठाहेतुत्वेनमोक्षकारणम् इदम्इत्येवं अनुषज्जते अनुषङ्गं प्रीतिं करोति इत्येतत्कः पुनः असौ ? त्यागी पूर्वोक्तेन सङ्गफलत्यागेन तद्वान् त्यागी, यः कर्मणि सङ्गं त्यक्त्वा तत्फलं नित्यकर्मानुष्ठायी सः त्यागीकदा पुनः असौ अकुशलं कर्म द्वेष्टि, कुशले अनुषज्जते इति, उच्यतेसत्त्वसमाविष्टः यदा सत्त्वेन आत्मानात्मविवेकविज्ञानहेतुना समाविष्टः संव्याप्तः, संयुक्त इत्येतत्अत एव मेधावी मेधया आत्मज्ञानलक्षणया प्रज्ञया संयुक्तः तद्वान् मेधावीमेधावित्वादेव च्छिन्नसंशयः छिन्नः अविद्याकृतः संशयः यस्यआत्मस्वरूपावस्थानमेव परं निःश्रेयससाधनम् , अन्यत् किञ्चित्इत्येवं निश्चयेन च्छिन्नसंशयः

काम्यकर्मणि त्याज्यत्वेन द्वेषम् अभिनयति -

किमिति ।

उभयत्र  द्वेषं प्रीतिं च न करोति इति सामान्येन उक्तं कर्तारं प्रश्नपूर्वकं विशेषतः निर्दिशति -

कः पुनरिति ।

त्यागी इति उक्तं त्यागिनम् अभिव्यनक्ति -

पूर्वोक्तेनेति ।

कर्मणि सङ्गस्य तत्फलस्य च त्यागेन इति यावत् ।

उक्तमेव त्यागिनं विवृणोति -

यः कर्मणि इति ।

तत्फलं त्यक्त्वा इति सम्बन्धः । काम्ये निषिद्धे च कर्मणि बन्धहेतुः इति न द्वेष्टि, नित्ये नैमित्तिके च मोक्षहेतुः इति न प्रीयते ।

तत्र कालविशेषं पृच्छति -

कदेति ।

नित्यादिकर्मणा फलाभिसन्धिवर्जितेन क्षपितकल्मषस्य सत्त्वं - यथार्थग्रहणसामर्थ्यम् उद्बुध्यते, तेन समावेशदशायाम् उक्तप्रीतिद्वेषयोः अभावः भवति इत्याह -

उच्यते इति ।

अत एवेति -

समुद्बुद्धयथार्यग्रहणसमर्थसमाविष्टत्वात् इत्यर्थः ।

छिन्नसंशयत्वमेव विशदयति -

आत्मेति ।

परं निःश्रेयसं तस्य च साधनं सम्यग्ज्ञानमेव इति योजना ।