श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
पञ्चैतानि महाबाहो
कारणानि निबोध मे
साङ्ख्ये कृतान्ते प्रोक्तानि
सिद्धये सर्वकर्मणाम् ॥ १३ ॥
पञ्च एतानि वक्ष्यमाणानि हे महाबाहो, कारणानि निर्वर्तकानिनिबोध मे मम इति उत्तरत्र चेतःसमाधानार्थम् , वस्तुवैषम्यप्रदर्शनार्थं तानि कारणानि ज्ञातव्यतया स्तौतिसाङ्ख्ये ज्ञातव्याः पदार्थाः सङ्ख्यायन्ते यस्मिन् शास्त्रे तत् साङ्ख्यं वेदान्तःकृतान्ते इति तस्यैव विशेषणम्कृतम् इति कर्म उच्यते, तस्य अन्तः परिसमाप्तिः यत्र सः कृतान्तः, कर्मान्तः इत्येतत्यावानर्थ उदपाने’ (भ. गी. २ । ४६) सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते’ (भ. गी. ४ । ३३) इति आत्मज्ञाने सञ्जाते सर्वकर्मणां निवृत्तिं दर्शयतिअतः तस्मिन् आत्मज्ञानार्थे साङ्ख्ये कृतान्ते वेदान्ते प्रोक्तानि कथितानि सिद्धये निष्पत्त्यर्थं सर्वकर्मणाम् ॥ १३ ॥
पञ्चैतानि महाबाहो
कारणानि निबोध मे
साङ्ख्ये कृतान्ते प्रोक्तानि
सिद्धये सर्वकर्मणाम् ॥ १३ ॥
पञ्च एतानि वक्ष्यमाणानि हे महाबाहो, कारणानि निर्वर्तकानिनिबोध मे मम इति उत्तरत्र चेतःसमाधानार्थम् , वस्तुवैषम्यप्रदर्शनार्थं तानि कारणानि ज्ञातव्यतया स्तौतिसाङ्ख्ये ज्ञातव्याः पदार्थाः सङ्ख्यायन्ते यस्मिन् शास्त्रे तत् साङ्ख्यं वेदान्तःकृतान्ते इति तस्यैव विशेषणम्कृतम् इति कर्म उच्यते, तस्य अन्तः परिसमाप्तिः यत्र सः कृतान्तः, कर्मान्तः इत्येतत्यावानर्थ उदपाने’ (भ. गी. २ । ४६) सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते’ (भ. गी. ४ । ३३) इति आत्मज्ञाने सञ्जाते सर्वकर्मणां निवृत्तिं दर्शयतिअतः तस्मिन् आत्मज्ञानार्थे साङ्ख्ये कृतान्ते वेदान्ते प्रोक्तानि कथितानि सिद्धये निष्पत्त्यर्थं सर्वकर्मणाम् ॥ १३ ॥

कर्मार्थानाम् अधिष्ठानादीनाम् अप्रामाणिकत्वाशङ्काम् आदौ उद्धरति-

पञ्चेति ।

उत्तरत्र इति अधिष्ठानादिषु वक्ष्यमाणेषु इत्यर्थः ।

वस्तूनां तेषामेव वैषम्यं दिदर्शयिषितं न हि चेतस्समाधानात् ऋते ज्ञातुं शक्यते । साङ्ख्यशब्दं व्युत्पादयति -

ज्ञातव्या इति ।

आत्मा त्वम्पदार्थः, तत्पदार्थः ब्रह्म, तयोः ऐक्यधीः तदुपयोगिनश्च श्रवणादयः पदार्थाः, ते सङ्ख्यायन्ते - व्युत्पाद्यन्ते ।

कृतान्तशब्दस्य वेदान्तविषयत्वं विभजते -

कृतमित्यादिना ।

वेदान्तस्य तत्त्वधीद्वारा कर्मावसानभूमित्वे वाक्योपक्रमानुकूल्यं दर्शयति -

यावानिति ।

उदपाने - कूपादौ यावान् अर्थः - स्नानादिः, तावान् अर्थः समुद्रे सम्पद्यते । अतः यथा कुपादिकृतं कार्य सर्वं समुद्रे अन्तर्भवति तथा सर्वेषु वेदेषु कर्मार्थेषु यावत् फलं तावत् ज्ञातवतः ब्राह्मणस्य ज्ञाने अन्तर्भवति । ज्ञानं प्राप्तस्य कर्तव्यानवशेषात् इत्यर्थः ।

तत्रैव वाक्यान्तरम् अनुक्रामति -

सर्वमिति ।

उदाहृतवाक्ययोः तात्पर्यम् आह-

आत्मेति ।

आत्मज्ञाने सति सर्वकर्मनिवृत्तावपि कथं वेदान्तस्य कृतान्तत्वम् इति आशङ्क्य आह -

अत इति ।

तानि मद्वचनतः निबोध इति पूर्वेण सम्बन्धः

॥ १३ ॥