केवलमेव आत्मानं कर्तारं पश्यन् दुर्मतिः इत्यत्र आत्मविशेषणसमर्पककेवलशब्दसामर्थ्यात् आत्मनः विशिष्टस्य कर्तृत्वम् इति शङ्कते -
नन्विति ।
आत्मनः वैशिष्ट्यायोगात् न विशिष्टस्यापि कर्तृत्वम् इति दूषयति-
नैष दोष इति ।
अविक्रियस्वाभाव्येऽपि कथम् आत्मनः असंहतत्वम् इति आशङ्क्य आह -
विक्रियेति ।
अधिष्ठानादिभिः आत्मनः संहननेऽपि न कर्तृत्वम् अविक्रियस्य क्रियान्वयव्याघातात् इत्याह-
संहत्येति ।
संहतत्वानुपपत्तिं व्यक्तीकरोति -
न त्विति ।
असंहतत्वे फलितम् आह -
इति नेति ।
कथं तर्हि केवलत्वम् आत्मनि केवलशब्दात् उक्तम् ? तदाह -
अत इति ।
अकर्तृत्वम् आत्मनः अभ्युपपन्नं, न अस्य अविक्रियत्वम् उपैति इति आशङ्क्य आह -
अविक्रियत्वं चेति ।
तत्र स्मृतिवाक्यानि उदाहरति -
अविकार्योऽयमिति ।
‘नायं हन्ति न हन्यते’ (भ. गी. २-१९) इत्यादिवाक्यम् आदिशब्दार्थः ।
उक्तवाक्यानाम् आत्माविक्रियत्वे तात्पर्यं सूचयति -
असकृदिति ।
‘निष्कलं निष्क्रियं शान्तम् इत्यादिवाक्यं श्रुतौ आदिशब्दार्थः । यानि वाक्यानि तैः आत्मनः अविक्रियत्वं दर्शितम् इति योजना ।
न्यायतश्च तत् दर्शितम् इति पूर्वेण सम्बन्धः न्यायमेव दर्शयति -
निरवयवमिति ।
न तावत् आत्मा स्वतः विक्रियते निरवयवत्वात् आकाशवत् , नापि परतः असङ्गस्य अकार्यस्य पराधीनत्वायोगात् इत्यर्थः ।
किं च आत्मनः स्वनिष्ठा वा विक्रिया ? अधिष्ठानादिनिष्ठा वा ? न आद्यः । स्वनिष्ठविक्रियानुपपत्तेः आत्मनः दर्शितत्वात् इति आशयेन आह -
विक्रियावत्त्वेति ।
सा च अयुक्ता इति उक्तम् इति शेषः ।
द्वितीयं दूषयति -
नेत्यादिना ।
अधिष्ठानादिकृतमपि कर्म तद्योगात् आत्मनि आगच्छति इति आशङ्क्य, तदागमनं वास्तवम् आविद्यं वा इति विकल्प्य आद्यं दूषयति -
नहीति ।
द्वितीयं निरस्यति -
यत्त्विति ।
आत्मनि अविद्याप्रापितं कर्म न आत्मीयम् इति एतत् दृष्टान्ताभ्याम् उपपादयति -
यथेत्यादिना ।
आत्मनः अविक्रियत्वेन कर्तृत्वाभावे फलितम् आह -
तस्मादिति ।
ननु प्रागेव आत्मनः अविक्रियत्वं प्रतिपादितम् । तत् इह कस्मात् उच्यते ? तत्र आह -
नायमिति ।
शास्त्रादौ प्रतिज्ञातं हेतुपूर्वकं सङ्क्षिप्य उक्त्वा मध्ये तत्र तत्र प्रसङ्गं कृत्वा प्रसारितां कर्माधिकारनिवृत्तिम् इह उपसंहरति इति सम्बन्धः ।
प्रतिज्ञातस्य हेतुना उपपादितस्य अन्ते निगमनं किमर्थम् इति आशङ्क्य आह-
शास्त्रार्थेति ।
कर्माधिकारो विदुषः न, इति स्थिते, तस्य देहाभिमानाभावे सति, अविद्योत्थसर्वकर्मत्यागसिद्धेः अनिष्टम् इष्टं मिश्रं चेति त्रिविधं कर्मफलं संन्यासिनां न, इति प्रागुक्तं युक्तमेव, इति परमप्रकृतम् उपसंहरति -
एवं चेति ।
ये पुनः अविद्वासंः देहाभिमानिनः, तेषां त्रिविधं कर्मफलं सम्भवत्येव, इति हेतुवचनसिद्धम् अर्थं निगमयति -
तद्विपर्ययाच्च इति ।
अधिष्ठानादिकृतं कर्म न आत्मकृतम् , अविदुषामेव कर्माधिकारः, देहाभिमानित्वेन तत्त्यागायोगात् , देहाभिमानाभावात्तु विदुषां कर्माधिकारनिवृत्तिः, इति उपसंहृतम् अर्थं सङ्क्षिप्य आह -
इत्येष इति ।
उक्तश्च गीतार्थः वेदार्थत्वात् उपादेयः इत्याह -
स एष इति ।
कथम् अयम् अर्थः वेदार्थोऽपि प्रतिपत्तुं शक्यते ? तत्र आह -
निपुणेति ।
भाष्यकृता मानयुक्तिभ्यां विभज्य अनुक्तत्वात् न अस्य अर्थस्य उपादेयत्वम् इति आशङ्क्य आह -
तत्रेति
॥ १७ ॥