शास्त्रार्थोपसंहारानन्तर्यम् अथ इत्युक्तम् । इदानीमिति प्रवर्तकोपदेशापेक्षावस्था उक्ता । कर्मणां येषु विदुषां न अधिकारः, अविदुषां च अधिकारः, तेषाम् इत्यर्थः । ज्ञानशब्दस्य करणव्युत्पत्त्या ज्ञानमात्रार्थत्वम् आह -
ज्ञानमिति ।
ज्ञेयशब्दस्यापि तद्वदेव ज्ञातव्यमात्रार्थत्वम् आह-
तथेति ।
उपाधिलक्षणत्वं - तत्प्रधानत्वम् उपहितत्वम् । तस्य अवस्तुत्वार्थं अविद्याकल्पितविशेपणम् । एतदेव त्रयं सर्वकर्मप्रवर्तकम् इत्याह -
इत्येतदिति ।
सर्वकर्मणां प्रवर्तकम् इति अध्याहर्तव्यम् ।
चोदनेति क्रियायाः प्रवर्तकं वचनम् इति भाष्यानुसारेण चोदनाशब्दार्थम् आह -
प्रवर्तिकेति ।
सर्वकर्मणाम् इति पूर्वेणसम्बन्धः । त्रैविध्यं ज्ञानादिना प्राक् उक्तम् । कर्मणां चोदना इति विग्रहः ।
तेषां सर्वकर्मप्रवर्तकत्वम् अनुभवेन साधयति -
ज्ञानादीनामिति ।
हानोपादानादि इति आदिपदेन उपेक्षा विवक्षिता ।
करणम् इत्यादेः तात्पर्यम् आह -
तत इति ।
ज्ञानादीनां प्रवर्तकत्वात् इत्यर्थः ।
उक्तेऽर्थे श्लोकभागम् अवतारयति -
इत्येतदिति ।
बाह्यम् अन्तस्थं च द्विविधं करणं करणव्युत्पत्त्या कथयति -
करणमिति ।
उक्तलक्षणं कर्मैव स्फुटयति -
कर्तुरिति ।
स्वतन्त्रो हि कर्ता ।
स्वातन्त्र्यं च कारकाप्रयोज्यस्य तत्प्रयोक्तृत्वम् इत्याह -
कर्तेति ।
कथम् उक्ते त्रिविधे कर्म सङ्गृह्यते ? तत्राह -
कर्मेति ।
कर्मणो हि प्रसिद्धं कारकाश्रयत्वम् इति भावः
॥ १८ ॥