अनन्तरश्लोकदशकतात्पर्यमाह -
अथेति ।
ज्ञानादिप्रस्तावानन्तर्यम् अथशब्दार्थः । इदानीं - प्रस्तुतज्ञानाद्यवान्तरभेदापेक्षायाम् इत्यर्थः ।
तेषां गुणभेदात् त्रैविध्ये हेतुम् आह -
गुणात्मकत्वात् इति ।
वक्तव्यः - वक्ष्यमाणश्लोकनवकेन इति शेषः ।
एवं स्थिते प्रथमम् अवान्तरभेदप्रतिज्ञा क्रियते इत्याह -
इत्यारभ्यत इति ।